Comments
Loading Comment Form...
Loading Comment Form...
Kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Kāmadhātumūlakaṃ.)
Rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Rūpadhātumūlakaṃ.)
Arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa rūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi.
Arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi.
Arūpadhātuyā cutassa na kāmadhātuyā na arūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Arūpadhātumūlakaṃ.)
Na kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na kāmadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na kāmadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmadhātumūlakaṃ.)
Na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na rūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Narūpadhātumūlakaṃ.)
Na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Naarūpadhātumūlakaṃ.)
Na kāmadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmanaarūpadhātumūlakaṃ.)
Na rūpadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti; anusayā bhaṅgā natthi. Na rūpadhātuyā na arūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Narūpanaarūpadhātumūlakaṃ.)
Na kāmadhātuyā na rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa rūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi.
Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi.
Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuyā na arūpadhātuyā upapatti nāma natthi, heṭṭhā upapajjamāno kāmadhātuṃyeva upapajjati, satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na rūpadhātuṃ na arūpadhātuṃ upapajjantassa satteva anusayā anusenti; anusayā bhaṅgā natthi. Na kāmadhātuyā na rūpadhātuyā cutassa na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, kassaci tayo anusayā anusenti; anusayā bhaṅgā natthi. (Nakāmanarūpadhātumūlakaṃ.)
Dhātuvisajjavāro.
Anusayayamakapāḷi niṭṭhitā.