Comments
Loading Comment Form...
Loading Comment Form...
“Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Akkhāhi me brāhmaṇa etamatthaṃ,
Kasmā nu tumhaṃ daharā na miyyare”.
“Dhammaṃ carāma na musā bhaṇāma,
Pāpāni kammāni parivajjayāma;
Anariyaṃ parivajjemu sabbaṃ,
Tasmā hi amhaṃ daharā na miyyare.
Suṇoma dhammaṃ asataṃ satañca,
Na cāpi dhammaṃ asataṃ rocayāma;
Hitvā asante na jahāma sante,
Tasmā hi amhaṃ daharā na miyyare.
Pubbeva dānā sumanā bhavāma,
Dadampi ve attamanā bhavāma;
Datvāpi ve nānutappāma pacchā,
Tasmā hi amhaṃ daharā na miyyare.
Samaṇe mayaṃ brāhmaṇe addhike ca,
Vanibbake yācanake dalidde;
Annena pānena abhitappayāma,
Tasmā hi amhaṃ daharā na miyyare.
Mayañca bhariyaṃ nātikkamāma,
Amhe ca bhariyā nātikkamanti;
Aññatra tāhi brahmacariyaṃ carāma,
Tasmā hi amhaṃ daharā na miyyare.
Pāṇātipātā viramāma sabbe,
Loke adinnaṃ parivajjayāma;
Amajjapā nopi musā bhaṇāma,
Tasmā hi amhaṃ daharā na miyyare.
Etāsu ve jāyare suttamāsu,
Medhāvino honti pahūtapaññā;
Bahussutā vedaguno ca honti,
Tasmā hi amhaṃ daharā na miyyare.
Mātā pitā ca bhaginī bhātaro ca,
Puttā ca dārā ca mayañca sabbe;
Dhammaṃ carāma paralokahetu,
Tasmā hi amhaṃ daharā na miyyare.
Dāsā ca dāsyo anujīvino ca,
Paricārakā kammakarā ca sabbe;
Dhammaṃ caranti paralokahetu,
Tasmā hi amhaṃ daharā na miyyare”.
“Dhammo have rakkhati dhammacāriṃ,
Dhammo suciṇṇo sukhamāvahāti;
Esānisaṃso dhamme suciṇṇe,
Na duggatiṃ gacchati dhammacārī.
Dhammo have rakkhati dhammacāriṃ,
Chattaṃ mahantaṃ viya vassakāle;
Dhammena gutto mama dhammapālo,
Aññassa aṭṭhīni sukhī kumāro”ti.
Mahādhammapālajātakaṃ navamaṃ.