Comments
Loading Comment Form...
Loading Comment Form...
๐ Nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthī”ti? Āmantā. Asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… .
Nanu saññābhavo saññāgati saññāsattāvāso saññāsaṃsāro saññāyoni saññattabhāvapaṭilābhoti? Āmantā. Hañci saññābhavo saññāgati…pe… saññattabhāvapaṭilābho, no ca vata re vattabbe—
“nevasaññānāsaññāyatane na vattabbaṃ— ‘saññā atthī’”ti.
๐ Nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthī”ti? Āmantā. Ekavokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… .
Nanu catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Hañci catuvokārabhavo gati…pe… attabhāvapaṭilābho, no ca vata re vattabbe—
“nevasaññānāsaññāyatane na vattabbaṃ— ‘saññā atthī’”ti.
๐ Asaññasattesu na vattabbaṃ—
“saññā atthi”, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Āmantā. Nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthi”, so ca asaññabhavo asaññagati asaññasattāvāso asaññasaṃsāro asaññayoni asaññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… .
๐ Asaññasattesu na vattabbaṃ—
“saññā atthi”, so ca ekavokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthi”, so ca ekavokārabhavo gati sattāvāso saṃsāro yoni attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… .
๐ Nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthi”, so ca saññābhavo saññāgati…pe… saññattabhāvapaṭilābhoti? Āmantā. Asaññasattesu na vattabbaṃ—
“saññā atthi”, so ca saññābhavo saññāgati…pe… saññattabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe…
๐ Nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthi”, so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Āmantā. Asaññasattesu na vattabbaṃ—
“saññā atthi”, so ca catuvokārabhavo gati…pe… attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe… .
๐ Nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthī”ti? Āmantā. Nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo, no ca vata re vattabbe—
“nevasaññānāsaññāyatane na vattabbaṃ— ‘saññā atthī’”ti.
๐ Nevasaññānāsaññāyatanaṃ catuvokārabhavo nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthī”ti? Āmantā. Ākāsānañcāyatanaṃ catuvokārabhavo ākāsānañcāyatane na vattabbaṃ—
“saññā atthī”ti? Na hevaṃ vattabbe…pe… .
๐ Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthī”ti? Āmantā. Viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, ākiñcaññāyatane na vattabbaṃ—
“saññā atthī”ti? Na hevaṃ vattabbe…pe… .
๐ Ākāsānañcāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe… .
๐ Viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe… .
๐ Nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthī”ti vā “natthī”ti vāti? Āmantā. Nanu nevasaññānāsaññāyatanaṃ catuvokārabhavoti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ catuvokārabhavo, no ca vata re vattabbe—
“nevasaññānāsaññāyatane na vattabbaṃ— ‘saññā atthī’ti vā ‘natthī’ti vā”ti.
๐ Nevasaññānāsaññāyatanaṃ catuvokārabhavo, nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthī”ti vā “natthī”ti vāti? Āmantā. Ākāsānañcāyatanaṃ…pe… viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, ākiñcaññāyatane na vattabbaṃ—
“saññā atthī”ti vā “natthī”ti vāti? Na hevaṃ vattabbe…pe… .
๐ Ākāsānañcāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe… .
๐ Viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Āmantā. Nevasaññānāsaññāyatanaṃ catuvokārabhavo, atthi tattha saññāti? Na hevaṃ vattabbe…pe… .
× Nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthī”ti vā “natthī”ti vāti? Āmantā. Nanu nevasaññānāsaññāyatananti? Āmantā. Hañci nevasaññānāsaññāyatanaṃ, tena vata re vattabbe—
“nevasaññānāsaññāyatane na vattabbaṃ— ‘saññā atthī’ti vā ‘natthī’ti vā”ti.
๐ Nevasaññānāsaññāyatananti katvā nevasaññānāsaññāyatane na vattabbaṃ—
“saññā atthī”ti vā “natthī”ti vāti? Āmantā. Adukkhamasukhā vedanāti katvā adukkhamasukhāya vedanāya na vattabbaṃ—
“vedanā”ti vā “avedanā”ti vāti? Na hevaṃ vattabbe…pe… .
Nevasaññānāsaññāyatanakathā niṭṭhitā.
Tatiyo vaggo.
Tassuddānaṃ
Balaṃ sādhāraṇaṃ ariyaṃ,
sarāgaṃ cittaṃ vimuccati;
Vimuttaṃ vimuccamānaṃ,
atthi cittaṃ vimuccamānaṃ.
Aṭṭhamakassa puggalassa,
Diṭṭhipariyuṭṭhānaṃ pahīnaṃ;
Aṭṭhamakassa puggalassa,
Natthi pañcindriyāni cakkhuṃ.
Sotaṃ dhammupatthaddhaṃ,
Yathākammūpagataṃ ñāṇaṃ;
Devesu saṃvaro asañña-
Sattesu saññā evameva bhavagganti.