Comments
Loading Comment Form...
Loading Comment Form...
“Sumedhaṃ bhagavantāhaṃ,
lokajeṭṭhaṃ narāsabhaṃ;
Vūpakaṭṭhaṃ viharantaṃ,
addasaṃ lokanāyakaṃ.
Upagantvāna sambuddhaṃ,
sumedhaṃ lokanāyakaṃ;
Añjaliṃ paggahetvāna,
buddhaseṭṭhamayācahaṃ.
Anukampa mahāvīra,
lokajeṭṭha narāsabha;
Padīpaṃ te padassāmi,
rukkhamūlamhi jhāyato.
Adhivāsesi so dhīro,
sayambhū vadataṃ varo;
Dumesu vinivijjhitvā,
yantaṃ yojiyahaṃ tadā.
Sahassavaṭṭiṃ pādāsiṃ,
buddhassa lokabandhuno;
Sattāhaṃ pajjalitvāna,
dīpā vūpasamiṃsu me.
Tena cittappasādena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
vimānamupapajjahaṃ.
Upapannassa devattaṃ,
byamhaṃ āsi sunimmitaṃ;
Samantato pajjalati,
dīpadānassidaṃ phalaṃ.
Samantā yojanasataṃ,
virocesimahaṃ tadā;
Sabbe deve abhibhomi,
dīpadānassidaṃ phalaṃ.
Tiṃsakappāni devindo,
devarajjamakārayiṃ;
Na maṃ kecītimaññanti,
dīpadānassidaṃ phalaṃ.
Aṭṭhavīsatikkhattuñca,
cakkavattī ahosahaṃ;
Divā rattiñca passāmi,
samantā yojanaṃ tadā.
Sahassalokaṃ ñāṇena,
passāmi satthu sāsane;
Dibbacakkhumanuppatto,
dīpadānassidaṃ phalaṃ.
Sumedho nāma sambuddho,
tiṃsakappasahassito;
Tassa dīpo mayā dinno,
vippasannena cetasā.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā anuruddho thero imā gāthāyo abhāsitthāti.
Anuruddhattherassāpadānaṃ catutthaṃ.