Comments
Loading Comment Form...
Loading Comment Form...
“Saccaṃ kira tvaṃ api bhūripañña,
Yā tādisī sīri dhitī matī ca;
Na tāyatebhāvavasūpanitaṃ,
Yo yavakaṃ bhuñjasi appasūpaṃ”.
“Sukhaṃ dukkhena paripācayanto,
Kālā kālaṃ vicinaṃ chandachanno;
Atthassa dvārāni avāpuranto,
Tenāhaṃ tussāmi yavodanena.
Kālañca ñatvā abhijīhanāya,
Mantehi atthaṃ paripācayitvā;
Vijambhissaṃ sīhavijambhitāni,
Tāyiddhiyā dakkhasi maṃ punāpi”.
“Sukhīpi heke na karonti pāpaṃ,
Avaṇṇasaṃsaggabhayā puneke;
Pahū samāno vipulatthacintī,
Kiṃkāraṇā me na karosi dukkhaṃ”.
“Na paṇḍitā attasukhassa hetu,
Pāpāni kammāni samācaranti;
Dukkhena phuṭṭhā khalitāpi santā,
Chandā ca dosā na jahanti dhammaṃ”.
“Yena kenaci vaṇṇena,
mudunā dāruṇena vā;
Uddhare dīnamattānaṃ,
pacchā dhammaṃ samācare”.
“Yassa rukkhassa chāyāya,
nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya,
mittadubbho hi pāpako.
Yassāpi dhammaṃ puriso vijaññā,
Ye cassa kaṅkhaṃ vinayanti santo;
Taṃ hissa dīpañca parāyanañca,
Na tena mettiṃ jarayetha pañño”.
“Alaso gihī kāmabhogī na sādhu,
Asaññato pabbajito na sādhu;
Rājā na sādhu anisammakārī,
Yo paṇḍito kodhano taṃ na sādhu.
Nisamma khattiyo kayirā,
nānisamma disampati;
Nisammakārino rāja,
yaso kitti ca vaḍḍhatī”ti.
Bhūripaññajātakaṃ cuddasamaṃ.