Comments
Loading Comment Form...
Loading Comment Form...
“Kāḷī dubbaṇṇarūpāsi,
pharusā bhīrudassanā;
Piṅgalāsi kaḷārāsi,
na taṃ maññāmi mānusin”ti.
“Ahaṃ nandā nandisena,
bhariyā te pure ahuṃ;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā”ti.
“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
petalokaṃ ito gatā”ti.
“Caṇḍī ca pharusā cāsiṃ,
tayi cāpi agāravā;
Tāhaṃ duruttaṃ vatvāna,
petalokaṃ ito gatā”ti.
“Handuttarīyaṃ dadāmi te,
imaṃ dussaṃ nivāsaya;
Imaṃ dussaṃ nivāsetvā,
ehi nessāmi taṃ gharaṃ.
Vatthañca annapānañca,
lacchasi tvaṃ gharaṃ gatā;
Putte ca te passissasi,
suṇisāyo ca dakkhasī”ti.
“Hatthena hatthe te dinnaṃ,
na mayhaṃ upakappati;
Bhikkhū ca sīlasampanne,
vītarāge bahussute.
Tappehi annapānena,
mama dakkhiṇamādisa;
Tadāhaṃ sukhitā hessaṃ,
sabbakāmasamiddhinī”ti.
Sādhūti so paṭissutvā,
dānaṃ vipulamākiri;
Annaṃ pānaṃ khādanīyaṃ,
vatthasenāsanāni ca;
Chattaṃ gandhañca mālañca,
vividhā ca upāhanā.
Bhikkhū ca sīlasampanne,
vītarāge bahussute;
Tappetvā annapānena,
tassā dakkhiṇamādisī.
Samanantarānuddiṭṭhe,
vipāko udapajjatha;
Bhojanacchādanapānīyaṃ,
dakkhiṇāya idaṃ phalaṃ.
Tato suddhā sucivasanā,
kāsikuttamadhārinī;
Vicittavatthābharaṇā,
sāmikaṃ upasaṅkami.
“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.
Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.
Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
“Ahaṃ nandā nandisena,
bhariyā te pure ahuṃ;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā.
Tava dinnena dānena,
modāmi akutobhayā;
Ciraṃ jīva gahapati,
saha sabbehi ñātibhi;
Asokaṃ virajaṃ khemaṃ,
āvāsaṃ vasavattinaṃ.
Idha dhammaṃ caritvāna,
Dānaṃ datvā gahapati;
Vineyya maccheramalaṃ samūlaṃ,
Anindito saggamupehi ṭhānan”ti.
Nandāpetivatthu catutthaṃ.