Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī asaṅkaccikā gāmaṃ piṇḍāya pāvisi. Tassā rathikāya vātamaṇḍalikā saṅghāṭiyo ukkhipiṃsu. Manussā ukkuṭṭhiṃ akaṃsu—
“sundarā ayyāya thanudarā”ti. Sā bhikkhunī tehi manussehi uppaṇḍiyamānā maṅku ahosi.
Atha kho sā bhikkhunī upassayaṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesi. Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhunī asaṅkaccikā gāmaṃ pavisissatī”ti…pe… “saccaṃ kira, bhikkhave, bhikkhunī asaṅkaccikā gāmaṃ pāvisī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhunī asaṅkaccikā gāmaṃ pavisissati. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
**“Yā pana bhikkhunī asaṅkaccikā gāmaṃ paviseyya, pācittiyan”**ti. (196:151)
Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Asaṅkaccikāti vinā saṅkaccikaṃ.
Saṅkaccikaṃ nāma adhakkhakaṃ ubbhanābhi, tassa paṭicchādanatthāya.
Gāmaṃ paviseyyāti parikkhittassa gāmassa parikkhepaṃ atikkāmentiyā āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantiyā āpatti pācittiyassa.
Anāpatti— acchinnacīvarikāya, naṭṭhacīvarikāya, gilānāya, assatiyā, ajānantiyā, āpadāsu, ummattikāya, ādikammikāyāti.
Terasamasikkhāpadaṃ niṭṭhitaṃ.
Chattupāhanavaggo navamo.