2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Abhikkantena vaṇṇena,
…pe…
osadhī viya tārakā.
(410--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Khīrodanaṃ ahamadāsiṃ,
Bhikkhuno piṇḍāya carantassa;
Evaṃ karitvā kammaṃ,
Sugatiṃ upapajja modāmi.
Tassā me passa vimānaṃ,
Accharā kāmavaṇṇinīhamasmi;
Accharāsahassassāhaṃ,
Pavarā passa puññānaṃ vipākaṃ.
(415--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Anantaraṃ pañcavīsativimānaṃ yathā khīrodanadāyikāvimānaṃ tathā vitthāretabbaṃ.