Comments
Loading Comment Form...
Loading Comment Form...
“Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Tadāhaṃ pabbajitvāna,
tassa buddhassa sāsane;
Saṃvutā pātimokkhamhi,
indriyesu ca pañcasu.
Mattaññunī ca asane,
yuttā jāgariyepi ca;
Vasantī yuttayogāhaṃ,
bhikkhuniṃ vigatāsavaṃ.
Akkosiṃ duṭṭhacittāhaṃ,
gaṇiketi bhaṇiṃ tadā;
Tena pāpena kammena,
nirayamhi apaccisaṃ.
Tena kammāvasesena,
ajāyiṃ gaṇikākule;
Bahusova parādhīnā,
pacchimāya ca jātiyaṃ.
Kāsīsu seṭṭhikulajā,
brahmacārībalenahaṃ;
Accharā viya devesu,
ahosiṃ rūpasampadā.
Disvāna dassanīyaṃ maṃ,
giribbajapuruttame;
Gaṇikatte nivesesuṃ,
akkosanabalena me.
Sāhaṃ sutvāna saddhammaṃ,
buddhaseṭṭhena desitaṃ;
Pubbavāsanasampannā,
pabbajiṃ anagāriyaṃ.
Tadūpasampadatthāya,
gacchantī jinasantikaṃ;
Magge dhutte ṭhite sutvā,
labhiṃ dūtopasampadaṃ.
Sabbakammaṃ parikkhīṇaṃ,
puññaṃ pāpaṃ tatheva ca;
Sabbasaṃsāramuttiṇṇā,
gaṇikattañca khepitaṃ.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homi mahāmune.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ mama mahāvīra,
uppannaṃ tava santike.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ aḍḍhakāsi bhikkhunī imā gāthāyo abhāsitthāti.
Aḍḍhakāsitheriyāpadānaṃ sattamaṃ.