Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yena vanasaṇḍo tenupasaṅkamiṃsu; upasaṅkamitvā addasaṃsu bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā bhāradvājagottaṃ brāhmaṇaṃ etadavocuṃ—
“yagghe bhavaṃ jāneyyāsi. Asukasmiṃ vanasaṇḍe samaṇo nisinno pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā”. Atha kho bhāradvājagotto brāhmaṇo tehi māṇavakehi saddhiṃ yena so vanasaṇḍo tenupasaṅkami. Addasā kho bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi—
“Gambhīrarūpe bahubherave vane,
Suññaṃ araññaṃ vijanaṃ vigāhiya;
Aniñjamānena ṭhitena vaggunā,
Sucārurūpaṃ vata bhikkhu jhāyasi.
Na yattha gītaṃ napi yattha vāditaṃ,
Eko araññe vanavassito muni;
Accherarūpaṃ paṭibhāti maṃ idaṃ,
Yadekako pītimano vane vase.
Maññāmahaṃ lokādhipatisahabyataṃ,
Ākaṅkhamāno tidivaṃ anuttaraṃ;
Kasmā bhavaṃ vijanamaraññamassito,
Tapo idha kubbasi brahmapattiyā”ti.
“Yā kāci kaṅkhā abhinandanā vā,
Anekadhātūsu puthū sadāsitā;
Aññāṇamūlappabhavā pajappitā,
Sabbā mayā byantikatā samūlikā.
Svāhaṃ akaṅkho asito anūpayo,
Sabbesu dhammesu visuddhadassano;
Pappuyya sambodhimanuttaraṃ sivaṃ,
Jhāyāmahaṃ brahma raho visārado”ti.
Evaṃ vutte, bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.