Comments
Loading Comment Form...
Loading Comment Form...
“Vasāmi rājāyatane,
sāmacco saparijjano;
Parinibbute bhagavati,
sikhino lokabandhuno.
Pasannacitto sumano,
citakaṃ agamāsahaṃ;
Tūriyaṃ tattha vādetvā,
gandhamālaṃ samokiriṃ.
Citamhi pūjaṃ katvāna,
vanditvā citakaṃ ahaṃ;
Pasannacitto sumano,
sakaṃ bhavanupāgamiṃ.
Bhavane upaviṭṭhohaṃ,
citapūjaṃ anussariṃ;
Tena kammena dvipadinda,
lokajeṭṭha narāsabha.
Anubhotvāna sampattiṃ,
devesu mānusesu ca;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.
Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
citapūjāyidaṃ phalaṃ.
Ekūnatiṃsakappamhi,
ito soḷasa rājāno;
Uggatā nāma nāmena,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.
Citakapūjakattherassāpadānaṃ chaṭṭhaṃ.