Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbalokavidū muni;
Ito satasahassamhi,
kappe uppajji cakkhumā.
Ovādako viññāpako,
tārako sabbapāṇinaṃ;
Desanākusalo buddho,
tāresi janataṃ bahuṃ.
Anukampako kāruṇiko,
hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe,
pañcasīle patiṭṭhapi.
Evaṃ nirākulaṃ āsi,
suññataṃ titthiyehi ca;
Vicittaṃ arahantehi,
vasībhūtehi tādibhi.
Ratanānaṭṭhapaññāsaṃ,
uggato so mahāmuni;
Kañcanagghiyasaṅkāso,
bāttiṃsavaralakkhaṇo.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Tadāhaṃ haṃsavatiyaṃ,
seṭṭhiputto mahāyaso;
Upetvā lokapajjotaṃ,
assosiṃ dhammadesanaṃ.
Senāsanāni bhikkhūnaṃ,
paññāpentaṃ sasāvakaṃ;
Kittayantassa vacanaṃ,
suṇitvā mudito ahaṃ.
Adhikāraṃ sasaṃghassa,
katvā tassa mahesino;
Nipacca sirasā pāde,
taṃ ṭhānamabhipatthayiṃ.
Tadāha sa mahāvīro,
mama kammaṃ pakittayaṃ;
‘Yo sasaṃghamabhojesi,
sattāhaṃ lokanāyakaṃ.
Soyaṃ kamalapattakkho,
sīhaṃso kanakattaco;
Mama pādamūle nipati,
patthayaṃ ṭhānamuttamaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Sāvako tassa buddhassa,
dabbo nāmena vissuto;
Senāsanapaññāpako,
aggo hessatiyaṃ tadā’.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Satānaṃ tīṇikkhattuñca,
devarajjamakārayiṃ;
Satānaṃ pañcakkhattuñca,
cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Sabbattha sukhito āsiṃ,
tassa kammassa vāhasā.
Ekanavutito kappe,
vipassī nāma nāyako;
Uppajji cārudassano,
sabbadhammavipassako.
Duṭṭhacitto upavadiṃ,
sāvakaṃ tassa tādino;
Sabbāsavaparikkhīṇaṃ,
suddhoti ca vijāniya.
Tasseva naravīrassa,
sāvakānaṃ mahesinaṃ;
Salākañca gahetvāna,
khīrodanamadāsahaṃ.
Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Sāsanaṃ jotayitvāna,
abhibhuyya kutitthiye;
Vineyye vinayitvāva,
nibbuto so sasāvako.
Sasisse nibbute nāthe,
atthamentamhi sāsane;
Devā kandiṃsu saṃviggā,
muttakesā rudammukhā.
‘Nibbāyissati dhammakkho,
na passissāma subbate;
Na suṇissāma saddhammaṃ,
aho no appapuññatā’.
Tadāyaṃ pathavī sabbā,
acalā sā calācalā;
Sāgaro ca sasokova,
vinadī karuṇaṃ giraṃ.
Catuddisā dundubhiyo,
nādayiṃsu amānusā;
Samantato asaniyo,
phaliṃsu ca bhayāvahā.
Ukkā patiṃsu nabhasā,
dhūmaketu ca dissati;
Sadhūmā jālavaṭṭā ca,
raviṃsu karuṇaṃ migā.
Uppāde dāruṇe disvā,
sāsanatthaṅgasūcake;
Saṃviggā bhikkhavo satta,
cintayimha mayaṃ tadā.
‘Sāsanena vināmhākaṃ,
jīvitena alaṃ mayaṃ;
Pavisitvā mahāraññaṃ,
yuñjāma jinasāsanaṃ’.
Addasamha tadāraññe,
ubbiddhaṃ selamuttamaṃ;
Nisseṇiyā tamāruyha,
nisseṇiṃ pātayimhase.
Tadā ovadi no thero,
‘buddhuppādo sudullabho;
Saddhātidullabhā laddhā,
thokaṃ sesañca sāsanaṃ.
Nipatanti khaṇātītā,
anante dukkhasāgare;
Tasmā payogo kattabbo,
yāva ṭhāti mune mataṃ’.
Arahā āsi so thero,
anāgāmī tadānugo;
Susīlā itare yuttā,
devalokaṃ agamhase.
Nibbuto tiṇṇasaṃsāro,
suddhāvāse ca ekako;
Ahañca pakkusāti ca,
sabhiyo bāhiyo tathā.
Kumārakassapo ceva,
tattha tatthūpagā mayaṃ;
Saṃsārabandhanā muttā,
gotamenānukampitā.
Mallesu kusinārāyaṃ,
jāto gabbheva me sato;
Mātā matā citāruḷhā,
tato nippatito ahaṃ.
Patito dabbapuñjamhi,
tato dabboti vissuto;
Brahmacārībalenāhaṃ,
vimutto sattavassiko.
Khīrodanabalenāhaṃ,
pañcahaṅgehupāgato;
Khīṇāsavopavādena,
pāpehi bahucodito.
Ubho puññañca pāpañca,
vītivattomhi dānihaṃ;
Patvāna paramaṃ santiṃ,
viharāmi anāsavo.
Senāsanaṃ paññāpayiṃ,
hāsayitvāna subbate;
Jino tasmiṃ guṇe tuṭṭho,
etadagge ṭhapesi maṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā dabbamallaputto thero imā gāthāyo abhāsitthāti.
Dabbamallaputtattherassāpadānaṃ catutthaṃ.