Comments
Loading Comment Form...
Loading Comment Form...
“Methunamanuyuttassa, (iccāyasmā tisso metteyyo)
Vighātaṃ brūhi mārisa;
Sutvāna tava sāsanaṃ,
_Viveke sikkhissāmase”. _
“Methunamanuyuttassa, (metteyyāti bhagavā)
Mussate vāpi sāsanaṃ;
Micchā ca paṭipajjati,
_Etaṃ tasmiṃ anāriyaṃ. _
Eko pubbe caritvāna,
methunaṃ yo nisevati;
Yānaṃ bhantaṃva taṃ loke,
_hīnamāhu puthujjanaṃ. _
Yaso kitti ca yā pubbe,
hāyate vāpi tassa sā;
Etampi disvā sikkhetha,
_methunaṃ vippahātave. _
Saṅkappehi pareto so,
kapaṇo viya jhāyati;
Sutvā paresaṃ nigghosaṃ,
_maṅku hoti tathāvidho. _
Atha satthāni kurute,
paravādehi codito;
Esa khvassa mahāgedho,
_mosavajjaṃ pagāhati. _
Paṇḍitoti samaññāto,
ekacariyaṃ adhiṭṭhito;
Athāpi methune yutto,
_mandova parikissati. _
Etamādīnavaṃ ñatvā,
Muni pubbāpare idha;
Ekacariyaṃ daḷhaṃ kayirā,
_Na nisevetha methunaṃ. _
Vivekaññeva sikkhetha,
etaṃ ariyānamuttamaṃ;
Na tena seṭṭho maññetha,
_sa ve nibbānasantike. _
Rittassa munino carato,
Kāmesu anapekkhino;
Oghatiṇṇassa pihayanti,
_Kāmesu gadhitā pajā”ti. _
Tissametteyyasuttaṃ sattamaṃ.