Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, vīriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, anaññātaññassāmītindriyaṃ hoti, sammādiṭṭhi hoti, sammāsaṅkappo hoti, sammāvācā hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṃ hoti, vīriyabalaṃ hoti, satibalaṃ hoti, samādhibalaṃ hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, abyāpādo hoti, sammādiṭṭhi hoti, hirī hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujukatā hoti, cittujukatā hoti, sati hoti, sampajaññaṃ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā.
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ— ayaṃ tasmiṃ samaye phasso hoti.
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ tasmiṃ samaye vedanā hoti.
Katamā tasmiṃ samaye saññā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ— ayaṃ tasmiṃ samaye saññā hoti.
Katamā tasmiṃ samaye cetanā hoti? Yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā cetayitattaṃ— ayaṃ tasmiṃ samaye cetanā hoti.
Katamaṃ tasmiṃ samaye cittaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— idaṃ tasmiṃ samaye cittaṃ hoti.
Katamo tasmiṃ samaye vitakko hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye vitakko hoti.
Katamo tasmiṃ samaye vicāro hoti? Yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhānatā anupekkhanatā— ayaṃ tasmiṃ samaye vicāro hoti.
Katamā tasmiṃ samaye pīti hoti? Yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa pītisambojjhaṅgo— ayaṃ tasmiṃ samaye pīti hoti.
Katamaṃ tasmiṃ samaye sukhaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— idaṃ tasmiṃ samaye sukhaṃ hoti.
Katamā tasmiṃ samaye cittassekaggatā hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye cittassekaggatā hoti.
Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ— idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
Katamaṃ tasmiṃ samaye vīriyindriyaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ tasmiṃ samaye vīriyindriyaṃ hoti.
Katamaṃ tasmiṃ samaye satindriyaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ tasmiṃ samaye satindriyaṃ hoti.
Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ tasmiṃ samaye samādhindriyaṃ hoti.
Katamaṃ tasmiṃ samaye paññindriyaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ tasmiṃ samaye paññindriyaṃ hoti.
Katamaṃ tasmiṃ samaye manindriyaṃ hoti? Yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— idaṃ tasmiṃ samaye manindriyaṃ hoti.
Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— idaṃ tasmiṃ samaye somanassindriyaṃ hoti.
Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ— idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
Katamaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti? Yā tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti.
Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
Katamo tasmiṃ samaye sammāsaṅkappo hoti? Yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
Katamā tasmiṃ samaye sammāvācā hoti? Yā tasmiṃ samaye catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye sammāvācā hoti.
Katamo tasmiṃ samaye sammākammanto hoti? Yā tasmiṃ samaye tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye sammākammanto hoti.
Katamo tasmiṃ samaye sammāājīvo hoti? Yā tasmiṃ samaye micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye sammāājīvo hoti.
Katamo tasmiṃ samaye sammāvāyāmo hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye sammāvāyāmo hoti.
Katamā tasmiṃ samaye sammāsati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye sammāsati hoti.
Katamo tasmiṃ samaye sammāsamādhi hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye sammāsamādhi hoti.
Katamaṃ tasmiṃ samaye saddhābalaṃ hoti? Yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ— idaṃ tasmiṃ samaye saddhābalaṃ hoti.
Katamaṃ tasmiṃ samaye vīriyabalaṃ hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ tasmiṃ samaye vīriyabalaṃ hoti.
Katamaṃ tasmiṃ samaye satibalaṃ hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ tasmiṃ samaye satibalaṃ hoti.
Katamaṃ tasmiṃ samaye samādhibalaṃ hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ tasmiṃ samaye samādhibalaṃ hoti.
Katamaṃ tasmiṃ samaye paññābalaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ tasmiṃ samaye paññābalaṃ hoti.
Katamaṃ tasmiṃ samaye hiribalaṃ hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā— idaṃ tasmiṃ samaye hiribalaṃ hoti.
Katamaṃ tasmiṃ samaye ottappabalaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā— idaṃ tasmiṃ samaye ottappabalaṃ hoti.
Katamo tasmiṃ samaye alobho hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ— ayaṃ tasmiṃ samaye alobho hoti.
Katamo tasmiṃ samaye adoso hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ— ayaṃ tasmiṃ samaye adoso hoti.
Katamo tasmiṃ samaye amoho hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye amoho hoti.
Katamā tasmiṃ samaye anabhijjhā hoti? Yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ— ayaṃ tasmiṃ samaye anabhijjhā hoti.
Katamo tasmiṃ samaye abyāpādo hoti? Yo tasmiṃ samaye adoso adussanā adussitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ— ayaṃ tasmiṃ samaye abyāpādo hoti.
Katamā tasmiṃ samaye sammādiṭṭhi hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
Katamā tasmiṃ samaye hirī hoti? Yaṃ tasmiṃ samaye hirīyati hiriyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā— ayaṃ tasmiṃ samaye hirī hoti.
Katamaṃ tasmiṃ samaye ottappaṃ hoti? Yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā— idaṃ tasmiṃ samaye ottappaṃ hoti.
Katamā tasmiṃ samaye kāyapassaddhi hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṃ passaddhisambojjhaṅgo— ayaṃ tasmiṃ samaye kāyapassaddhi hoti.
Katamā tasmiṃ samaye cittapassaddhi hoti? Yā tasmiṃ samaye viññāṇakkhandhassa passaddhi paṭipassaddhi passambhanā paṭipassambhanā paṭipassambhitattaṃ passaddhisambojjhaṅgo— ayaṃ tasmiṃ samaye cittapassaddhi hoti.
Katamā tasmiṃ samaye kāyalahutā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā— ayaṃ tasmiṃ samaye kāyalahutā hoti.
Katamā tasmiṃ samaye cittalahutā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā— ayaṃ tasmiṃ samaye cittalahutā hoti.
Katamā tasmiṃ samaye kāyamudutā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā— ayaṃ tasmiṃ samaye kāyamudutā hoti.
Katamā tasmiṃ samaye cittamudutā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā— ayaṃ tasmiṃ samaye cittamudutā hoti.
Katamā tasmiṃ samaye kāyakammaññatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo— ayaṃ tasmiṃ samaye kāyakammaññatā hoti.
Katamā tasmiṃ samaye cittakammaññatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo— ayaṃ tasmiṃ samaye cittakammaññatā hoti.
Katamā tasmiṃ samaye kāyapāguññatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo— ayaṃ tasmiṃ samaye kāyapāguññatā hoti.
Katamā tasmiṃ samaye cittapāguññatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo— ayaṃ tasmiṃ samaye cittapāguññatā hoti.
Katamā tasmiṃ samaye kāyujukatā hoti? Yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā— ayaṃ tasmiṃ samaye kāyujukatā hoti.
Katamā tasmiṃ samaye cittujukatā hoti? Yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā— ayaṃ tasmiṃ samaye cittujukatā hoti.
Katamā tasmiṃ samaye sati hoti? Yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye sati hoti.
Katamaṃ tasmiṃ samaye sampajaññaṃ hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— idaṃ tasmiṃ samaye sampajaññaṃ hoti.
Katamo tasmiṃ samaye samatho hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye samatho hoti.
Katamā tasmiṃ samaye vipassanā hoti? Yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye vipassanā hoti.
Katamo tasmiṃ samaye paggāho hoti? Yo tasmiṃ samaye cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye paggāho hoti.
Katamo tasmiṃ samaye avikkhepo hoti? Yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ tasmiṃ samaye avikkhepo hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā.
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, navindriyāni honti, pañcaṅgikaṃ jhānaṃ hoti, aṭṭhaṅgiko maggo hoti, satta balāni honti, tayo hetū honti, eko phasso hoti, ekā vedanā hoti, ekā saññā hoti, ekā cetanā hoti, ekaṃ cittaṃ hoti, eko vedanākkhandho hoti, eko saññākkhandho hoti, eko saṅkhārakkhandho hoti, eko viññāṇakkhandho hoti, ekaṃ manāyatanaṃ hoti, ekaṃ manindriyaṃ hoti, ekā manoviññāṇadhātu hoti, ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā…pe… .
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ anaññātaññassāmītindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ— ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati sukhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Katame dhammā kusalā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ…pe… dukkhapaṭipadaṃ khippābhiññaṃ…pe… sukhapaṭipadaṃ dandhābhiññaṃ…pe… sukhapaṭipadaṃ khippābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Suddhikapaṭipadā.