Comments
Loading Comment Form...
Loading Comment Form...
๐ Avijjāpaccayāva saṅkhārā, na vattabbaṃ—
“saṅkhārapaccayāpi avijjā”ti? Āmantā. Nanu avijjā saṅkhārena sahajātāti? Āmantā. Hañci avijjā saṅkhārena sahajātā, tena vata re vattabbe—
“avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā”ti.
๐ Taṇhāpaccayāva upādānaṃ, na vattabbaṃ—
“upādānapaccayāpi taṇhā”ti? Āmantā. Nanu taṇhā upādānena sahajātāti? Āmantā. Hañci taṇhā upādānena sahajātā, tena vata re vattabbe—
“taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhā”ti.
× “Jarāmaraṇapaccayā, bhikkhave, jāti, jātipaccayā bhavo”ti— attheva suttantoti? Natthi. Tena hi avijjāpaccayāva saṅkhārā, na vattabbaṃ—
“saṅkhārapaccayāpi avijjā”ti. Taṇhāpaccayāva upādānaṃ, na vattabbaṃ—
“upādānapaccayāpi taṇhā”ti.
๐ “Viññāṇapaccayā, bhikkhave, nāmarūpaṃ, nāmarūpapaccayāpi viññāṇan”ti— attheva suttantoti? Āmantā. Tena hi avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā; taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhāti.
Aññamaññapaccayakathā niṭṭhitā.