Comments
Loading Comment Form...
Loading Comment Form...
Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi—
“yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ. So nesaṃ bhavissati uposathakamman”ti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ‘yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ. So nesaṃ bhavissati uposathakamman’ti. Anujānāmi, bhikkhave, pātimokkhaṃ uddisituṃ. Evañca pana, bhikkhave, uddisitabbaṃ. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya. Kiṃ saṃghassa pubbakiccaṃ? Pārisuddhiṃ āyasmanto ārocetha. Pātimokkhaṃ uddisissāmi. Taṃ sabbeva santā sādhukaṃ suṇoma manasi karoma. Yassa siyā āpatti, so āvikareyya. Asantiyā āpattiyā tuṇhī bhavitabbaṃ. Tuṇhībhāvena kho panāyasmante parisuddhāti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti, evamevaṃ evarūpāya parisāya yāvatatiyaṃ anussāvitaṃ hoti. Yo pana bhikkhu yāvatatiyaṃ anussāviyamāne saramāno santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassa hoti. Sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā. Tasmā, saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvikātabbā; āvikatā hissa phāsu hotī’”ti.
Pātimokkhanti ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ. Tena vuccati pātimokkhanti. Āyasmantoti piyavacanametaṃ garuvacanametaṃ sagāravasappatissādhivacanametaṃ āyasmantoti. Uddisissāmīti ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttāniṃ karissāmi pakāsessāmi. Tanti pātimokkhaṃ vuccati. Sabbeva santāti yāvatikā tassā parisāya therā ca navā ca majjhimā ca, ete vuccanti sabbeva santāti. Sādhukaṃ suṇomāti aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharāma. Manasi karomāti ekaggacittā avikkhittacittā avisāhaṭacittā nisāmema. Yassa siyā āpattīti therassa vā navassa vā majjhimassa vā, pañcannaṃ vā āpattikkhandhānaṃ aññatarā āpatti, sattannaṃ vā āpattikkhandhānaṃ aññatarā āpatti. So āvikareyyāti so deseyya, so vivareyya, so uttāniṃ kareyya, so pakāseyya saṃghamajjhe vā gaṇamajjhe vā ekapuggale vā. Asantī nāma āpatti anajjhāpannā vā hoti, āpajjitvā vā vuṭṭhitā. Tuṇhī bhavitabbanti adhivāsetabbaṃ na byāharitabbaṃ. Parisuddhāti vedissāmīti jānissāmi dhāressāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekena eko puṭṭho byākareyya, evameva tassā parisāya jānitabbaṃ maṃ pucchatīti. Evarūpā nāma parisā bhikkhuparisā vuccati. Yāvatatiyaṃ anussāvitaṃ hotīti sakimpi anussāvitaṃ hoti, dutiyampi anussāvitaṃ hoti, tatiyampi anussāvitaṃ hoti. Saramānoti jānamāno sañjānamāno. Santī nāma āpatti ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā. Nāvikareyyāti na deseyya, na vivareyya, na uttāniṃ kareyya, na pakāseyya saṃghamajjhe vā gaṇamajjhe vā ekapuggale vā. Sampajānamusāvādassa hotīti sampajānamusāvāde kiṃ hoti? Dukkaṭaṃ hoti. Antarāyiko dhammo vutto bhagavatāti. Kissa antarāyiko? Paṭhamassa jhānassa adhigamāya antarāyiko, dutiyassa jhānassa adhigamāya antarāyiko, tatiyassa jhānassa adhigamāya antarāyiko, catutthassa jhānassa adhigamāya antarāyiko, jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya antarāyiko. Tasmāti taṃkāraṇā. Saramānenāti jānamānena sañjānamānena. Visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena. Santī nāma āpatti ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā. Āvikātabbāti āvikātabbā saṃghamajjhe vā gaṇamajjhe vā ekapuggale vā. Āvikatā hissa phāsu hotīti kissa phāsu hoti? Paṭhamassa jhānassa adhigamāya phāsu hoti, dutiyassa jhānassa adhigamāya phāsu hoti, tatiyassa jhānassa adhigamāya phāsu hoti, catutthassa jhānassa adhigamāya phāsu hoti, jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotīti.
Tena kho pana samayena bhikkhū—
“bhagavatā pātimokkhuddeso anuññāto”ti— devasikaṃ pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, devasikaṃ pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, uposathe pātimokkhaṃ uddisitun”ti.
Tena kho pana samayena bhikkhū—
“bhagavatā uposathe pātimokkhuddeso anuññāto”ti— pakkhassa tikkhattuṃ pātimokkhaṃ uddisanti, cātuddase pannarase aṭṭhamiyā ca pakkhassa. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, pakkhassa tikkhattuṃ pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sakiṃ pakkhassa cātuddase vā pannarase vā pātimokkhaṃ uddisitun”ti.
Tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya pātimokkhaṃ uddisanti sakāya sakāya parisāya. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, yathāparisāya pātimokkhaṃ uddisitabbaṃ sakāya sakāya parisāya. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, samaggānaṃ uposathakamman”ti.
Atha kho bhikkhūnaṃ etadahosi—
“bhagavatā paññattaṃ— ‘samaggānaṃ uposathakamman’ti. Kittāvatā nu kho sāmaggī hoti, yāvatā ekāvāso, udāhu sabbā pathavī”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ettāvatā sāmaggī yāvatā ekāvāso”ti.