Comments
Loading Comment Form...
Loading Comment Form...
“Gūthakūpato uggantvā,
ko nu dīno patiṭṭhasi;
Nissaṃsayaṃ pāpakammanto,
kiṃ nu saddahase tuvan”ti.
“Ahaṃ bhadante petomhi,
duggato yamalokiko;
Pāpakammaṃ karitvāna,
petalokaṃ ito gato”.
“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
idaṃ dukkhaṃ nigacchasī”ti.
“Ahu āvāsiko mayhaṃ,
issukī kulamaccharī;
Ajjhāsito mayhaṃ ghare,
kadariyo paribhāsako.
Tassāhaṃ vacanaṃ sutvā,
bhikkhavo paribhāsisaṃ;
Tassa kammavipākena,
petalokaṃ ito gato”ti.
“Amitto mittavaṇṇena,
yo te āsi kulūpako;
Kāyassa bhedā duppañño,
kiṃ nu pecca gatiṃ gato”ti.
“Tassevāhaṃ pāpakammassa,
sīse tiṭṭhāmi matthake;
So ca paravisayaṃ patto,
mameva paricārako.
Yaṃ bhadante hadantaññe,
etaṃ me hoti bhojanaṃ;
Ahañca kho yaṃ hadāmi,
etaṃ so upajīvatī”ti.
Gūthakhādakapetavatthu aṭṭhamaṃ.