Comments
Loading Comment Form...
Loading Comment Form...
“Phussassa ca aparena,
sambuddho dvipaduttamo;
Vipassī nāma nāmena,
loke uppajji cakkhumā.
Avijjaṃ sabbaṃ padāletvā,
patto sambodhimuttamaṃ;
Dhammacakkaṃ pavattetuṃ,
pakkāmi bandhumatīpuraṃ.
Dhammacakkaṃ pavattetvā,
ubho bodhesi nāyako;
Gaṇanāya na vattabbo,
paṭhamābhisamayo ahu.
Punāparaṃ amitayaso,
tattha saccaṃ pakāsayi;
Caturāsītisahassānaṃ,
dutiyābhisamayo ahu.
Caturāsītisahassāni,
sambuddhaṃ anupabbajuṃ;
Tesamārāmapattānaṃ,
dhammaṃ desesi cakkhumā.
Sabbākārena bhāsato,
sutvā upanisādino;
Tepi dhammavaraṃ gantvā,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
vipassissa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.
Aṭṭhasaṭṭhisatasahassānaṃ,
Paṭhamo āsi samāgamo;
Bhikkhusatasahassānaṃ,
Dutiyo āsi samāgamo.
Asītibhikkhusahassānaṃ,
tatiyo āsi samāgamo;
Tattha bhikkhugaṇamajjhe,
sambuddho atirocati.
Ahaṃ tena samayena,
nāgarājā mahiddhiko;
Atulo nāma nāmena,
puññavanto jutindharo.
Nekānaṃ nāgakoṭīnaṃ,
parivāretvānahaṃ tadā;
Vajjanto dibbaturiyehi,
lokajeṭṭhaṃ upāgamiṃ.
Upasaṅkamitvā sambuddhaṃ,
Vipassiṃ lokanāyakaṃ;
Maṇimuttaratanakhacitaṃ,
Sabbābharaṇavibhūsitaṃ;
Nimantetvā dhammarājassa,
Suvaṇṇapīṭhamadāsahaṃ.
Sopi maṃ buddho byākāsi,
saṃghamajjhe nisīdiya;
‘Ekanavutito kappe,
ayaṃ buddho bhavissati.
Ahu kapilavhayā rammā,
nikkhamitvā tathāgato;
Padhānaṃ padahitvāna,
katvā dukkarakārikaṃ.
Ajapālarukkhamūlasmiṃ,
nisīditvā tathāgato;
Tattha pāyāsaṃ paggayha,
nerañjaramupehiti.
Nerañjarāya tīramhi,
pāyāsaṃ ada so jino;
Paṭiyattavaramaggena,
bodhimūlamupehiti.
Tato padakkhiṇaṃ katvā,
bodhimaṇḍaṃ anuttaro;
Assatthamūle sambodhiṃ,
bujjhissati mahāyaso.
Imassa janikā mātā,
māyā nāma bhavissati;
Pitā suddhodano nāma,
ayaṃ hessati gotamo.
Anāsavā vītarāgā,
santacittā samāhitā;
Kolito upatisso ca,
aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko,
upaṭṭhissatimaṃ jinaṃ.
Khemā uppalavaṇṇā ca,
aggā hessanti sāvikā;
Anāsavā vītarāgā,
santacittā samāhitā;
Bodhi tassa bhagavato,
assatthoti pavuccati.
Citto ca hatthāḷavako,
aggā hessantupaṭṭhakā;
Nandamātā ca uttarā,
aggā hessantupaṭṭhikā;
Āyu vassasataṃ tassa,
gotamassa yasassino.
Idaṃ sutvāna vacanaṃ,
…pe…
hessāma sammukhā imaṃ’.
Tassāhaṃ vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Nagaraṃ bandhumatī nāma,
bandhumā nāma khattiyo;
Mātā bandhumatī nāma,
vipassissa mahesino.
Aṭṭhavassasahassāni,
agāraṃ ajjha so vasi;
Nando sunando sirimā,
tayo pāsādamuttamā.
Ticattārīsasahassāni,
Nāriyo samalaṅkatā;
Sudassanā nāma sā nārī,
Samavattakkhandho nāma atrajo.
Nimitte caturo disvā,
rathayānena nikkhami;
Anūnaaṭṭhamāsāni,
padhānaṃ padahī jino.
Brahmunā yācito santo,
vipassī lokanāyako;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.
Khaṇḍo ca tissanāmo ca,
ahesuṃ aggasāvakā;
Asoko nāmupaṭṭhāko,
vipassissa mahesino.
Candā ca candamittā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
pāṭalīti pavuccati.
Punabbasumitto nāgo ca,
ahesuṃ aggupaṭṭhakā;
Sirimā uttarā ceva,
ahesuṃ aggupaṭṭhikā.
Asītihatthamubbedho,
vipassī lokanāyako;
Pabhā niddhāvati tassa,
samantā sattayojane.
Asītivassasahassāni,
āyu buddhassa tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Bahudevamanussānaṃ,
bandhanā parimocayi;
Maggāmaggañca ācikkhi,
avasesaputhujjane.
Ālokaṃ dassayitvāna,
desetvā amataṃ padaṃ;
Jalitvā aggikkhandhova,
nibbuto so sasāvako.
Iddhivaraṃ puññavaraṃ,
lakkhaṇañca kusumitaṃ;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.
Vipassī jinavaro buddho,
Sumittārāmamhi nibbuto;
Tatthevassa thūpavaro,
_Sattayojanamussito”ti. _
Vipassissa bhagavato vaṃso ekūnavīsatimo.