Comments
Loading Comment Form...
Loading Comment Form...
“Varuṇo nāma nāmena,
devarājā ahaṃ tadā;
Upaṭṭhahesiṃ sambuddhaṃ,
sayoggabalavāhano.
Nibbute lokanāthamhi,
atthadassīnaruttame;
Tūriyaṃ sabbamādāya,
agamaṃ bodhimuttamaṃ.
Vāditena ca naccena,
sammatāḷasamāhito;
Sammukhā viya sambuddhaṃ,
upaṭṭhiṃ bodhimuttamaṃ.
Upaṭṭhahitvā taṃ bodhiṃ,
dharaṇīruhapādapaṃ;
Pallaṅkaṃ ābhujitvāna,
tattha kālaṅkato ahaṃ.
Sakakammābhiraddhohaṃ,
pasanno bodhimuttame;
Tena cittappasādena,
nimmānaṃ upapajjahaṃ.
Saṭṭhitūriyasahassāni,
parivārenti maṃ sadā;
Manussesu ca devesu,
vattamānaṃ bhavābhave.
Tividhaggī nibbutā mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Subāhū nāma nāmena,
catuttiṃsāsu khattiyā;
Sattaratanasampannā,
pañcakappasate ito.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekāsaniyo thero imā gāthāyo abhāsitthāti.
Ekāsaniyattherassāpadānaṃ catutthaṃ.