Comments
Loading Comment Form...
Loading Comment Form...
Kusalo citto dhammo kusalassa cittassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)
Ārammaṇe nava, adhipatiyā satta, anantare satta…pe… upanissaye nava, āsevane tīṇi, natthiyā satta, vigate satta. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe nava. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)
Kusalaṃ nocittaṃ dhammaṃ paṭicca kusalo nocitto dhammo uppajjati hetupaccayā… tīṇi.
Akusalaṃ nocittaṃ dhammaṃ paṭicca akusalo nocitto dhammo uppajjati hetupaccayā… tīṇi.
Abyākataṃ nocittaṃ dhammaṃ paṭicca abyākato nocitto dhammo uppajjati hetupaccayā.
Kusalaṃ nocittañca abyākataṃ nocittañca dhammaṃ paṭicca abyākato nocitto dhammo uppajjati hetupaccayā.
Akusalaṃ nocittañca abyākataṃ nocittañca dhammaṃ paṭicca abyākato nocitto dhammo uppajjati hetupaccayā.
Kusalaṃ nocittaṃ dhammaṃ paṭicca kusalo nocitto dhammo uppajjati ārammaṇapaccayā. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava…pe… vipāke ekaṃ…pe… avigate nava. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)
Kusalo nocitto dhammo kusalassa nocittassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā satta, ārammaṇe nava, adhipatiyā dasa…pe… avigate terasa. (Saṃkhittaṃ.)