Comments
Loading Comment Form...
Loading Comment Form...
๐ Cha gatiyoti? Āmantā. Nanu pañca gatiyo vuttā bhagavatā—
“nirayo, tiracchānayoni, pettivisayo, manussā, devā”ti? Āmantā. Hañci pañca gatiyo vuttā bhagavatā— nirayo, tiracchānayoni, pettivisayo, manussā, devā; no ca vata re vattabbe—
“cha gatiyo”ti.
๐ Cha gatiyoti? Āmantā. Nanu kālakañcikā asurā petānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṃ gacchantīti? Āmantā. Hañci kālakañcikā asurā petānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṃ gacchanti, no ca vata re vattabbe—
“cha gatiyo”ti.
๐ Cha gatiyoti? Āmantā. Nanu vepacittiparisā devānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaṃ gacchantīti? Āmantā. Hañci vepacittiparisā devānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaṃ gacchanti, no ca vata re vattabbe—
“cha gatiyo”ti.
๐ Cha gatiyoti? Āmantā. Nanu vepacittiparisā pubbadevāti? Āmantā. Hañci vepacittiparisā pubbadevā, no ca vata re vattabbe—
“cha gatiyo”ti.
× Na vattabbaṃ—
“cha gatiyo”ti? Āmantā. Nanu atthi asurakāyoti? Āmantā. Hañci atthi asurakāyo, tena vata re vattabbe—
“cha gatiyo”ti.
Chagatikathā niṭṭhitā.