Comments
Loading Comment Form...
Loading Comment Form...
“Yadā devo devakāyā,
cavate āyusaṅkhayā;
Tayo saddā niccharanti,
devānaṃ anumodataṃ.
‘Ito bho sugatiṃ gaccha,
manussānaṃ sahabyataṃ;
Manussabhūto saddhamme,
labha saddhaṃ anuttaraṃ.
Sā te saddhā niviṭṭhāssa,
mūlajātā patiṭṭhitā;
Yāvajīvaṃ asaṃhīrā,
saddhamme suppavedite.
Kāyena kusalaṃ katvā,
vācāya kusalaṃ bahuṃ;
Manasā kusalaṃ katvā,
abyāpajjaṃ nirūpadhiṃ.
Tato opadhikaṃ puññaṃ,
katvā dānena taṃ bahuṃ;
Aññepi macce saddhamme,
brahmacariye nivesaya’.
Imāya anukampāya,
devā devaṃ yadā vidū;
Cavantaṃ anumodanti,
ehi deva punappunaṃ.
Saṃvego me tadā āsi,
devasaṅghe samāgate;
Kaṃ su nāma ahaṃ yoniṃ,
gamissāmi ito cuto.
Mama saṃvegamaññāya,
samaṇo bhāvitindriyo;
Mamuddharitukāmo so,
āgacchi mama santikaṃ.
Sumano nāma nāmena,
padumuttarasāvako;
Atthadhammānusāsitvā,
saṃvejesi mamaṃ tadā.
Tassāhaṃ vacanaṃ sutvā,
buddhe cittaṃ pasādayiṃ;
Taṃ dhīraṃ abhivādetvā,
tattha kālaṅkato ahaṃ.
Upapajjiṃ sa tattheva,
sukkamūlena codito;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti.
Ekacintikattherassāpadānaṃ sattamaṃ.