Comments
Loading Comment Form...
Loading Comment Form...
“Dīpaṅkarassa aparena,
Koṇḍañño nāma nāyako;
Anantatejo amitayaso,
Appameyyo durāsado.
Dharaṇūpamo khamanena,
sīlena sāgarūpamo;
Samādhinā merūpamo,
ñāṇena gaganūpamo.
Indriyabalabojjhaṅga-
maggasaccappakāsanaṃ;
Pakāsesi sadā buddho,
hitāya sabbapāṇinaṃ.
Dhammacakkaṃ pavattente,
koṇḍaññe lokanāyake;
Koṭisatasahassānaṃ,
paṭhamābhisamayo ahu.
Tato parampi desente,
naramarūnaṃ samāgame;
Navutikoṭisahassānaṃ,
dutiyābhisamayo ahu.
Titthiye abhimaddanto,
yadā dhammamadesayi;
Asītikoṭisahassānaṃ,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
koṇḍaññassa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo;
Dutiyo koṭisahassānaṃ,
tatiyo navutikoṭinaṃ.
Ahaṃ tena samayena,
vijitāvī nāma khattiyo;
Samuddaṃ antamantena,
issariyaṃ vattayāmahaṃ.
Koṭisatasahassānaṃ,
vimalānaṃ mahesinaṃ;
Saha lokagganāthena,
paramannena tappayiṃ.
Sopi maṃ buddho byākāsi,
koṇḍañño lokanāyako;
‘Aparimeyyito kappe,
buddho loke bhavissati.
Padhānaṃ padahitvāna,
katvā dukkarakārikaṃ;
Assatthamūle sambuddho,
bujjhissati mahāyaso.
Imassa janikā mātā,
māyā nāma bhavissati;
Pitā suddhodano nāma,
ayaṃ hessati gotamo.
Kolito upatisso ca,
aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko,
upaṭṭhissatimaṃ jinaṃ.
Khemā uppalavaṇṇā ca,
aggā hessanti sāvikā;
Bodhi tassa bhagavato,
assatthoti pavuccati.
Citto ca hatthāḷavako,
aggā hessantupaṭṭhakā;
Nandamātā ca uttarā,
aggā hessantupaṭṭhikā;
Āyu vassasataṃ tassa,
gotamassa yasassino’.
Idaṃ sutvāna vacanaṃ,
asamassa mahesino;
Āmoditā naramarū,
‘buddhabījaṃ kira ayaṃ’.
Ukkuṭṭhisaddā vattanti,
apphoṭenti hasanti ca;
Katañjalī namassanti,
dasasahassidevatā.
‘Yadimassa lokanāthassa,
virajjhissāma sāsanaṃ;
Anāgatamhi addhāne,
hessāma sammukhā imaṃ.
Yathā manussā nadiṃ tarantā,
Paṭititthaṃ virajjhiya;
Heṭṭhātitthe gahetvāna,
Uttaranti mahānadiṃ.
Evamevaṃ mayaṃ sabbe,
yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne,
hessāma sammukhā imaṃ’.
Tassāhaṃ vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Tameva atthaṃ sādhento,
mahārajjaṃ jine adaṃ;
Mahārajjaṃ daditvāna,
pabbajiṃ tassa santike.
Suttantaṃ vinayañcāpi,
navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvāna,
sobhayiṃ jinasāsanaṃ.
Tatthappamatto viharanto,
nisajjaṭṭhānacaṅkame;
Abhiññāpāramiṃ gantvā,
brahmalokamagañchahaṃ.
Nagaraṃ rammavatī nāma,
sunando nāma khattiyo;
Sujātā nāma janikā,
koṇḍaññassa mahesino.
Dasavassasahassāni,
agāraṃ ajjha so vasi;
Suci suruci subho ca,
tayo pāsādamuttamā.
Tīṇi satasahassāni,
nāriyo samalaṅkatā;
Rucidevī nāma nārī,
vijitaseno atrajo.
Nimitte caturo disvā,
rathayānena nikkhami;
Anūnadasamāsāni,
padhānaṃ padahī jino.
Brahmunā yācito santo,
koṇḍañño dvipaduttamo;
Vatti cakkaṃ mahāvīro,
devānaṃ nagaruttame.
Bhaddo ceva subhaddo ca,
ahesuṃ aggasāvakā;
Anuruddho nāmupaṭṭhāko,
koṇḍaññassa mahesino.
Tissā ca upatissā ca,
ahesuṃ aggasāvikā;
Sālakalyāṇiko bodhi,
koṇḍaññassa mahesino.
Soṇo ca upasoṇo ca,
ahesuṃ aggupaṭṭhakā;
Nandā ceva sirīmā ca,
ahesuṃ aggupaṭṭhikā.
So aṭṭhāsīti hatthāni,
accuggato mahāmuni;
Sobhate uḷurājāva,
sūriyo majjhanhike yathā.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Khīṇāsavehi vimalehi,
vicittā āsi medanī;
Yathā gaganamuḷūhi,
evaṃ so upasobhatha.
Tepi nāgā appameyyā,
asaṅkhobbhā durāsadā;
Vijjupātaṃva dassetvā,
nibbutā te mahāyasā.
Sā ca atuliyā jinassa iddhi,
Ñāṇaparibhāvito ca samādhi;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.
Koṇḍañño pavaro buddho,
Candārāmamhi nibbuto;
Tattheva cetiyo citto,
_Satta yojanamussito”ti. _
Koṇḍaññassa bhagavato vaṃso dutiyo.