2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)
Nettā na suddhā savanaṃ na phāsu;
Māhaṃ nassaṃ momuho antarāva,
Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
_Jātijarāya idha vippahānaṃ”. _
“Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)
Ruppanti rūpesu janā pamattā;
Tasmā tuvaṃ piṅgiya appamatto,
_Jahassu rūpaṃ apunabbhavāya”. _
“Disā catasso vidisā catasso,
Uddhaṃ adho dasa disā imāyo;
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ,
Atho aviññātaṃ kiñcanamatthi loke;
Ācikkha dhammaṃ yamahaṃ vijaññaṃ,
_Jātijarāya idha vippahānaṃ”. _
“Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)
Santāpajāte jarasā parete;
Tasmā tuvaṃ piṅgiya appamatto,
_Jahassu taṇhaṃ apunabbhavāyā”ti. _
Piṅgiyamāṇavapucchā soḷasamā.