Comments
Loading Comment Form...
Loading Comment Form...
Jīvakambavanaṃ rammaṃ,
Gacchantiṃ bhikkhuniṃ subhaṃ;
Dhuttako sannivāresi,
Tamenaṃ abravī subhā.
“Kiṃ te aparādhitaṃ mayā,
Yaṃ maṃ ovariyāna tiṭṭhasi;
Na hi pabbajitāya āvuso,
Puriso samphusanāya kappati.
Garuke mama satthusāsane,
Yā sikkhā sugatena desitā;
Parisuddhapadaṃ anaṅgaṇaṃ,
Kiṃ maṃ ovariyāna tiṭṭhasi.
Āvilacitto anāvilaṃ,
Sarajo vītarajaṃ anaṅgaṇaṃ;
Sabbattha vimuttamānasaṃ,
Kiṃ maṃ ovariyāna tiṭṭhasi”.
“Daharā ca apāpikā casi,
Kiṃ te pabbajjā karissati;
Nikkhipa kāsāyacīvaraṃ,
Ehi ramāma supupphite vane.
Madhurañca pavanti sabbaso,
Kusumarajena samuṭṭhitā dumā;
Paṭhamavasanto sukho utu,
Ehi ramāma supupphite vane.
Kusumitasikharā ca pādapā,
Abhigajjantiva māluteritā;
Kā tuyhaṃ rati bhavissati,
Yadi ekā vanamogahissasi.
Vāḷamigasaṅghasevitaṃ,
Kuñjaramattakareṇuloḷitaṃ;
Asahāyikā gantumicchasi,
Rahitaṃ bhiṃsanakaṃ mahāvanaṃ.
Tapanīyakatāva dhītikā,
Vicarasi cittalateva accharā;
Kāsikasukhumehi vaggubhi,
Sobhasī suvasanehi nūpame.
Ahaṃ tava vasānugo siyaṃ,
Yadi viharemase kānanantare;
Na hi matthi tayā piyattaro,
Pāṇo kinnarimandalocane.
Yadi me vacanaṃ karissasi,
Sukhitā ehi agāramāvasa;
Pāsādanivātavāsinī,
Parikammaṃ te karontu nāriyo.
Kāsikasukhumāni dhāraya,
Abhiropehi ca mālavaṇṇakaṃ;
Kañcanamaṇimuttakaṃ bahuṃ,
Vividhaṃ ābharaṇaṃ karomi te.
Sudhotarajapacchadaṃ subhaṃ,
Gonakatūlikasanthataṃ navaṃ;
Abhiruha sayanaṃ mahārahaṃ,
Candanamaṇḍitasāragandhikaṃ.
Uppalaṃ cudakā samuggataṃ,
Yathā taṃ amanussasevitaṃ;
Evaṃ tvaṃ brahmacārinī,
Sakesaṅgesu jaraṃ gamissasi”.
“Kiṃ te idha sārasammataṃ,
Kuṇapapūramhi susānavaḍḍhane;
Bhedanadhamme kaḷevare,
Yaṃ disvā vimano udikkhasi”.
“Akkhīni ca tūriyāriva,
Kinnariyāriva pabbatantare;
Tava me nayanāni dakkhiya,
Bhiyyo kāmaratī pavaḍḍhati.
Uppalasikharopamāni te,
Vimale hāṭakasannibhe mukhe;
Tava me nayanāni dakkhiya,
Bhiyyo kāmaguṇo pavaḍḍhati.
Api dūragatā saramhase,
Āyatapamhe visuddhadassane;
Na hi matthi tayā piyattaro,
Nayanā kinnarimandalocane”.
“Apathena payātumicchasi,
Candaṃ kīḷanakaṃ gavesasi;
Meruṃ laṅghetumicchasi,
Yo tvaṃ buddhasutaṃ maggayasi.
Natthi hi loke sadevake,
Rāgo yatthapi dāni me siyā;
Napi naṃ jānāmi kīriso,
Atha maggena hato samūlako.
Iṅgālakuyāva ujjhito,
Visapattoriva aggito kato;
Napi naṃ passāmi kīriso,
Atha maggena hato samūlako.
Yassā siyā apaccavekkhitaṃ,
Satthā vā anupāsito siyā;
Tvaṃ tādisikaṃ palobhaya,
Jānantiṃ so imaṃ vihaññasi.
Mayhañhi akkuṭṭhavandite,
Sukhadukkhe ca satī upaṭṭhitā;
Saṅkhatamasubhanti jāniya,
Sabbattheva mano na limpati.
Sāhaṃ sugatassa sāvikā,
Maggaṭṭhaṅgikayānayāyinī;
Uddhaṭasallā anāsavā,
Suññāgāragatā ramāmahaṃ.
Diṭṭhā hi mayā sucittitā,
Sombhā dārukapillakāni vā;
Tantīhi ca khīlakehi ca,
Vinibaddhā vividhaṃ panaccakā.
Tamhuddhaṭe tantikhīlake,
Vissaṭṭhe vikale parikrite;
Na vindeyya khaṇḍaso kate,
Kimhi tattha manaṃ nivesaye.
Tathūpamā dehakāni maṃ,
Tehi dhammehi vinā na vattanti;
Dhammehi vinā na vattati,
Kimhi tattha manaṃ nivesaye.
Yathā haritālena makkhitaṃ,
Addasa cittikaṃ bhittiyā kataṃ;
Tamhi te viparītadassanaṃ,
Saññā mānusikā niratthikā.
Māyaṃ viya aggato kataṃ,
Supinanteva suvaṇṇapādapaṃ;
Upagacchasi andha rittakaṃ,
Janamajjheriva rupparūpakaṃ.
Vaṭṭaniriva koṭarohitā,
Majjhe pubbuḷakā saassukā;
Pīḷakoḷikā cettha jāyati,
Vividhā cakkhuvidhā ca piṇḍitā”.
Uppāṭiya cārudassanā,
Na ca pajjittha asaṅgamānasā;
“Handa te cakkhuṃ harassu taṃ”,
Tassa narassa adāsi tāvade.
Tassa ca viramāsi tāvade,
Rāgo tattha khamāpayī ca naṃ;
“Sotthi siyā brahmacārinī,
Na puno edisakaṃ bhavissati”.
“Āsādiya edisaṃ janaṃ,
Aggiṃ pajjalitaṃva liṅgiya;
Gaṇhiya āsīvisaṃ viya,
Api nu sotthi siyā khamehi no”.
Muttā ca tato sā bhikkhunī,
Agamī buddhavarassa santikaṃ;
Passiya varapuññalakkhaṇaṃ,
Cakkhu āsi yathā purāṇakanti.
… Subhā jīvakambavanikā therī… .
Tiṃsanipāto niṭṭhito.