Comments
Loading Comment Form...
Loading Comment Form...
“Vipassino pāvacane,
ekaṃ leṇaṃ mayā kataṃ;
Cātuddisassa saṃghassa,
bandhumārājadhāniyā.
Dussehi bhūmiṃ leṇassa,
santharitvā pariccajiṃ;
Udaggacitto sumano,
akāsiṃ paṇidhiṃ tadā.
Ārādhayeyyaṃ sambuddhaṃ,
pabbajjañca labheyyahaṃ;
Anuttarañca nibbānaṃ,
phuseyyaṃ santimuttamaṃ.
Teneva sukkamūlena,
kappe navuti saṃsariṃ;
Devabhūto manusso ca,
katapuñño virocahaṃ.
Tato kammāvasesena,
idha pacchimake bhave;
Campāyaṃ aggaseṭṭhissa,
jātomhi ekaputtako.
Jātamattassa me sutvā,
pitu chando ayaṃ ahu;
Dadāmahaṃ kumārassa,
vīsakoṭī anūnakā.
Caturaṅgulā ca me lomā,
jātā pādatale ubho;
Sukhumā mudusamphassā,
tūlāpicusamā subhā.
Atītā navuti kappā,
ayaṃ eko ca uttari;
Nābhijānāmi nikkhitte,
pāde bhūmyā asanthate.
Ārādhito me sambuddho,
pabbajiṃ anagāriyaṃ;
Arahattañca me pattaṃ,
sītibhūtomhi nibbuto.
Aggo āraddhavīriyānaṃ,
niddiṭṭho sabbadassinā;
Khīṇāsavomhi arahā,
chaḷabhiñño mahiddhiko.
Ekanavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
leṇadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Thero koṭivīso soṇo,
bhikkhusaṃghassa aggato;
Pañhaṃ puṭṭho viyākāsi,
anotatte mahāsareti.
Itthaṃ sudaṃ āyasmā soṇo koṭivīso thero imā gāthāyo abhāsitthāti.
Soṇakoṭivīsattherassāpadānaṃ navamaṃ.