Comments
Loading Comment Form...
Loading Comment Form...
“Kenassu nivuto loko, (iccāyasmā ajito)
Kenassu nappakāsati;
Kissābhilepanaṃ brūsi,
_Kiṃsu tassa mahabbhayaṃ”. _
“Avijjāya nivuto loko, (ajitāti bhagavā)
Vevicchā pamādā nappakāsati;
Jappābhilepanaṃ brūmi,
_Dukkhamassa mahabbhayaṃ”. _
“Savanti sabbadhi sotā, (iccāyasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūhi,
_Kena sotā pidhiyyare”. _
“Yāni sotāni lokasmiṃ, (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi,
_Paññāyete pidhiyyare”. _
“Paññā ceva sati yañca, (iccāyasmā ajito)
Nāmarūpañca mārisa;
Etaṃ me puṭṭho pabrūhi,
_Katthetaṃ uparujjhati”. _
“Yametaṃ pañhaṃ apucchi,
ajita taṃ vadāmi te;
Yattha nāmañca rūpañca,
asesaṃ uparujjhati;
Viññāṇassa nirodhena,
_etthetaṃ uparujjhati”. _
“Ye ca saṅkhātadhammāse,
ye ca sekhā puthū idha;
Tesaṃ me nipako iriyaṃ,
_puṭṭho pabrūhi mārisa”. _
“Kāmesu nābhigijjheyya,
Manasānāvilo siyā;
Kusalo sabbadhammānaṃ,
_Sato bhikkhu paribbaje”ti. _
Ajitamāṇavapucchā paṭhamā.