Comments
Loading Comment Form...
Loading Comment Form...
“Anomadassī bhagavā,
nisinno pabbatantare;
Mettāya aphari loke,
appamāṇe nirūpadhi.
Kapi ahaṃ tadā āsiṃ,
himavante naguttame;
Disvā anomadassiṃ taṃ,
buddhe cittaṃ pasādayiṃ.
Avidūre himavantassa,
ambāsuṃ phalino tadā;
Tato pakkaṃ gahetvāna,
ambaṃ samadhukaṃ adaṃ.
Taṃ me buddho viyākāsi,
anomadassī mahāmuni;
Iminā madhudānena,
ambadānena cūbhayaṃ.
Sattapaññāsakappamhi,
devaloke ramissati;
Avasesesu kappesu,
vokiṇṇaṃ saṃsarissati.
Khepetvā pāpakaṃ kammaṃ,
paripakkāya buddhiyā;
Vinipātamagantvāna,
kilese jhāpayissati.
Damena uttamenāhaṃ,
damitomhi mahesinā;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.
Sattasattatikappasate,
ambaṭṭhajasanāmakā;
Catuddasa te rājāno,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ambadāyako thero imā gāthāyo abhāsitthāti.
Ambadāyakattherassāpadānaṃ aṭṭhamaṃ.