Comments
Loading Comment Form...
Loading Comment Form...
“Hatthirājā tadā āsiṃ,
īsādanto uruḷhavā;
Vicaranto brahāraññe,
addasaṃ lokanāyakaṃ.
Ambapiṇḍaṃ gahetvāna,
adāsiṃ satthuno ahaṃ;
Paṭiggaṇhi mahāvīro,
siddhattho lokanāyako.
Mama nijjhāyamānassa,
paribhuñji tadā jino;
Tattha cittaṃ pasādetvā,
tusitaṃ upapajjahaṃ.
Tato ahaṃ cavitvāna,
cakkavattī ahosahaṃ;
Eteneva upāyena,
anubhutvāna sampadā.
Padhānapahitattohaṃ,
upasanto nirūpadhi;
Sabbāsave pariññāya,
viharāmi anāsavo.
Catunnavutito kappe,
yaṃ phalamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.
Ambapiṇḍiyattherassāpadānaṃ navamaṃ.