Comments
Loading Comment Form...
Loading Comment Form...
Latā ca sajjā pavarā ca devatā,
Accimatī rājavarassa sirīmato;
Sutā ca rañño vessavaṇassa dhītā,
Rājīmatī dhammaguṇehi sobhatha.
Pañcettha nāriyo āgamaṃsu nhāyituṃ,
Sītodakaṃ uppaliniṃ sivaṃ nadiṃ;
Tā tattha nhāyitvā rametvā devatā,
Naccitvā gāyitvā sutā lataṃ bravi.
“Pucchāmi taṃ uppalamāladhārini,
Āveḷini kañcanasannibhattace;
Timiratambakkhi nabheva sobhane,
Dīghāyukī kena kato yaso tava.
Kenāsi bhadde patino piyatarā,
Visiṭṭhakalyāṇitarassu rūpato;
Padakkhiṇā naccanagītavādite,
Ācikkha no tvaṃ naranāripucchitā”ti.
“Ahaṃ manussesu manussabhūtā,
Uḷārabhoge kule suṇisā ahosiṃ;
Akkodhanā bhattuvasānuvattinī,
Uposathe appamattā ahosiṃ.
Manussabhūtā daharā apāpikā,
Pasannacittā patimābhirādhayiṃ;
Sadevaraṃ sassasuraṃ sadāsakaṃ,
Abhirādhayiṃ tamhi kato yaso mama.
Sāhaṃ tena kusalena kammunā,
Catubbhi ṭhānehi visesamajjhagā;
Āyuñca vaṇṇañca sukhaṃ balañca,
Khiḍḍāratiṃ paccanubhomanappakaṃ”.
“Sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā,
Yaṃ no apucchimha akittayī no;
Patino kiramhākaṃ visiṭṭha nārīnaṃ,
Gatī ca tāsaṃ pavarā ca devatā.
Patīsu dhammaṃ pacarāma sabbā,
Patibbatā yattha bhavanti itthiyo;
Patīsu dhammaṃ pacaritva sabbā,
Lacchāmase bhāsati yaṃ ayaṃ latā.
Sīho yathā pabbatasānugocaro,
Mahindharaṃ pabbatamāvasitvā;
Pasayha hantvā itare catuppade,
Khudde mige khādati maṃsabhojano.
Tatheva saddhā idha ariyasāvikā,
Bhattāraṃ nissāya patiṃ anubbatā;
Kodhaṃ vadhitvā abhibhuyya maccharaṃ,
Saggamhi sā modati dhammacārinī”ti.
Latāvimānaṃ catutthaṃ.