Comments
Loading Comment Form...
Loading Comment Form...
Nicchāto, mokkho vimokkho, vijjāvimutti, adhisīlaṃ, adhicittaṃ, adhipaññā, passaddhi, ñāṇaṃ, dassanaṃ, visuddhi, nekkhammaṃ, nissaraṇaṃ, paviveko, vosaggo, cariyā, jhānavimokkho, bhāvanā, adhiṭṭhānaṃ, jīvitaṃ. [19]
Nicchātoti nekkhammena kāmacchandato nicchāto, abyāpādena byāpādato nicchāto…pe… paṭhamena jhānena nīvaraṇehi nicchāto…pe… arahattamaggena sabbakilesehi nicchāto.
Mokkho vimokkhoti nekkhammena kāmacchandato muccatīti— mokkho vimokkho. Abyāpādena byāpādato muccatīti— mokkho vimokkho…pe… paṭhamena jhānena nīvaraṇehi muccatīti— mokkho vimokkho…pe… arahattamaggena sabbakilesehi muccatīti— mokkho vimokkho.
Vijjāvimuttīti nekkhammaṃ vijjatīti vijjā, kāmacchandato muccatīti vimutti. Vijjanto muccati, muccanto vijjatīti— vijjāvimutti. Abyāpādo vijjatīti vijjā, byāpādato vimuccatīti vimutti. Vijjanto muccati, muccanto vijjatīti— vijjāvimutti…pe… arahattamaggo vijjatīti vijjā, sabbakilesehi muccatīti vimutti. Vijjanto muccati, muccanto vijjatīti— vijjāvimutti.
Adhisīlaṃ adhicittaṃ adhipaññāti nekkhammena kāmacchandaṃ, saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. Yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. Abyāpādena byāpādaṃ saṃvaraṭṭhena sīlavisuddhi…pe… arahattamaggena sabbakilese saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi. Dassanaṭṭhena diṭṭhivisuddhi. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. Yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. (4--6)
Passaddhīti nekkhammena kāmacchandaṃ paṭippassambheti, abyāpādena byāpādaṃ paṭippassambheti…pe… arahattamaggena sabbakilese paṭippassambheti.
Ñāṇanti kāmacchandassa pahīnattā nekkhammaṃ ñātaṭṭhena ñāṇaṃ; byāpādassa pahīnattā abyāpādo ñātaṭṭhena ñāṇaṃ…pe… sabbakilesānaṃ pahīnattā arahattamaggo ñātaṭṭhena ñāṇaṃ.
Dassananti kāmacchandassa pahīnattā nekkhammaṃ diṭṭhattā dassanaṃ. Byāpādassa pahīnattā abyāpādo diṭṭhattā dassanaṃ…pe… sabbakilesānaṃ pahīnattā arahattamaggo diṭṭhattā dassanaṃ.
Visuddhīti kāmacchandaṃ pajahanto nekkhammena visujjhati. Byāpādaṃ pajahanto abyāpādena visujjhati…pe… sabbakilese pajahanto arahattamaggena visujjhati.
Nekkhammanti kāmānametaṃ nissaraṇaṃ, yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ, yadidaṃ āruppaṃ. Yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nekkhammaṃ. Byāpādassa abyāpādo nekkhammaṃ. Thinamiddhassa ālokasaññā nekkhammaṃ…pe… sabbakilesānaṃ arahattamaggo nekkhammaṃ.
Nissaraṇanti kāmānametaṃ nissaraṇaṃ, yadidaṃ nekkhammaṃ. Rūpānametaṃ nissaraṇaṃ, yadidaṃ āruppaṃ. Yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇaṃ. Kāmacchandassa nekkhammaṃ nissaraṇaṃ. Byāpādassa abyāpādo nissaraṇaṃ…pe… sabbakilesānaṃ arahattamaggo nissaraṇaṃ.
Pavivekoti kāmacchandassa nekkhammaṃ paviveko …pe… sabbakilesānaṃ arahattamaggo paviveko.
Vosaggoti nekkhammena kāmacchandaṃ vosajjatīti— vosaggo. Abyāpādena byāpādaṃ vosajjatīti— vosaggo…pe… arahattamaggena sabbakilese vosajjatīti— vosaggo.
Cariyāti kāmacchandaṃ pajahanto nekkhammena carati. Byāpādaṃ pajahanto abyāpādena carati…pe… sabbakilese pajahanto arahattamaggena carati.
Jhānavimokkhoti nekkhammaṃ jhāyatīti— jhānaṃ. Kāmacchandaṃ jhāpetīti— jhānaṃ. Jhāyanto muccatīti— jhānavimokkho. Jhāpento muccatīti— jhānavimokkho. Jhāyantīti dhammā. Jhāpentīti kilese. Jhāte ca jhāpe ca jānātīti— jhānajhāyī. Abyāpādo jhāyatīti jhānaṃ. Byāpādaṃ jhāpetīti— jhānaṃ…pe… ālokasaññā jhāyatīti— jhānaṃ. Thinamiddhaṃ jhāpetīti— jhānaṃ…pe… arahattamaggo jhāyatīti— jhānaṃ. Sabbakilese jhāpetīti— jhānaṃ. Jhāyanto muccatīti— jhānavimokkho. Jhāpento muccatīti— jhānavimokkho. Jhāyantīti— dhammā. Jhāpentīti— kilese. Jhāte ca jhāpe ca jānātīti— jhānajhāyī.
Bhāvanā adhiṭṭhānaṃ jīvitanti kāmacchandaṃ pajahanto nekkhammaṃ bhāvetīti— bhāvanāsampanno. Nekkhammavasena cittaṃ adhiṭṭhātīti— adhiṭṭhānasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ; sammā jīvati, no micchā; visuddhaṃ jīvati, no kiliṭṭhanti— ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadeva parisaṃ upasaṅkamati— yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ— visārado upasaṅkamati amaṅkubhūto. Taṃ kissa hetu? Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.
Byāpādaṃ pajahanto abyāpādaṃ bhāvetīti— bhāvanāsampanno…pe… thinamiddhaṃ pajahanto ālokasaññaṃ bhāvetīti— bhāvanāsampanno…pe… uddhaccaṃ pajahanto avikkhepaṃ bhāvetīti— bhāvanāsampanno…pe… vicikicchaṃ pajahanto dhammavavatthānaṃ bhāvetīti— bhāvanāsampanno…pe… avijjaṃ pajahanto vijjaṃ bhāvetīti— bhāvanāsampanno…pe… aratiṃ pajahanto pāmojjaṃ bhāvetīti— bhāvanāsampanno…pe… nīvaraṇe pajahanto paṭhamaṃ jhānaṃ bhāvetīti— bhāvanāsampanno…pe… sabbakilese pajahanto arahattamaggaṃ bhāvetīti— bhāvanāsampanno. Arahattamaggavasena cittaṃ adhiṭṭhātīti— adhiṭṭhānasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno samaṃ jīvati, no visamaṃ; sammā jīvati, no micchā; visuddhaṃ jīvati, no kiliṭṭhanti— ājīvasampanno. Svāyaṃ evaṃ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadeva parisaṃ upasaṅkamati— yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ— visārado upasaṅkamati amaṅkubhūto. Taṃ kissa hetu? Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampannoti. (17--19)
Mātikākathā niṭṭhitā.
Paññāvaggo tatiyo.
Tassuddānaṃ
Paññā iddhi abhisamayo,
viveko cariyapañcamo;
Pāṭihāri samasīsi,
satipaṭṭhānā vipassanā;
Tatiye paññāvaggamhi,
mātikāya ca te dasāti.
Mahāvaggo yuganaddho,
paññāvaggo ca nāmato;
Tayova vaggā imamhi,
paṭisambhidāpakaraṇe.
Anantanayamaggesu,
gambhīro sāgarūpamo;
Nabhañca tārakākiṇṇaṃ,
thūlo jātassaro yathā;
Kathikānaṃ visālāya,
yogīnaṃ ñāṇajotananti.
Paṭisambhidāmaggapāḷi niṭṭhitā.