Comments
Loading Comment Form...
Loading Comment Form...
๐ Atītaṃ atthīti? Āmantā. Atthi atītanti? Atthi siyā atītaṃ, siyā nvātītanti.
Ājānāhi niggahaṃ. Hañci atītaṃ atthi, atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atītanti. Yaṃ tattha vadesi—
“vattabbe kho— ‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atītan’”ti micchā.
No ce pana atītaṃ nvātītaṃ nvātītaṃ atītanti, no ca vata re vattabbe—
“atītaṃ atthi atthi siyā atītaṃ, siyā nvātītan”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘atītaṃ atthi atthi siyā atītaṃ, siyā nvātītaṃ, tenātītaṃ nvātītaṃ, nvātītaṃ atītan’”ti micchā.
๐ Anāgataṃ atthīti? Āmantā. Atthi anāgatanti? Atthi siyā anāgataṃ, siyā nvānāgatanti.
Ājānāhi niggahaṃ. Hañci anāgataṃ atthi atthi siyā anāgataṃ siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgatanti. Yaṃ tattha vadesi—
“vattabbe kho— ‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgatan’”ti micchā.
No ce panānāgataṃ nvānāgataṃ nvānāgataṃ anāgatanti, no ca vata re vattabbe—
“anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgatan”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘anāgataṃ atthi atthi siyā anāgataṃ, siyā nvānāgataṃ, tenānāgataṃ nvānāgataṃ, nvānāgataṃ anāgatan’”ti micchā.
× Paccuppannaṃ atthīti? Āmantā. Atthi paccuppannanti? Atthi siyā paccuppannaṃ, siyā no paccuppannanti.
Ājānāhi niggahaṃ. Hañci paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ, no paccuppannaṃ, no paccuppannaṃ paccuppannanti. Yaṃ tattha vadesi—
“vattabbe kho— ‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppannan’”ti micchā.
No ce pana paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppannanti, no ca vata re vattabbe—
“paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannan”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘paccuppannaṃ atthi atthi siyā paccuppannaṃ, siyā no paccuppannaṃ, tena paccuppannaṃ no paccuppannaṃ, no paccuppannaṃ paccuppannan’”ti micchā.
× Nibbānaṃ atthīti? Āmantā. Atthi nibbānanti? Atthi siyā nibbānaṃ siyā no nibbānanti.
Ājānāhi niggahaṃ. Hañci nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānanti. Yaṃ tattha vadesi—
“vattabbe kho— ‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānan’”ti micchā.
No ce pana nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānanti, no ca vata re vattabbe—
“nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānan”ti. Yaṃ tattha vadesi—
“vattabbe kho— ‘nibbānaṃ atthi atthi siyā nibbānaṃ, siyā no nibbānaṃ, tena nibbānaṃ no nibbānaṃ, no nibbānaṃ nibbānan’”ti micchā.