Comments
Loading Comment Form...
Loading Comment Form...
Migaluddo mahārājā,
pañcālānaṃ rathesabho;
Nikkhanto saha senāya,
ogaṇo vanamāgamā.
Tatthaddasā araññasmiṃ,
takkarānaṃ kuṭiṃ kataṃ;
Tassā kuṭiyā nikkhamma,
suvo luddāni bhāsati.
“Sampannavāhano poso,
yuvā sammaṭṭhakuṇḍalo;
Sobhati lohituṇhīso,
divā sūriyova bhāsati.
Majjhanhike sampatike,
sutto rājā sasārathi;
Handassābharaṇaṃ sabbaṃ,
gaṇhāma sāhasā mayaṃ.
Nisīthepi raho dāni,
Sutto rājā sasārathi;
Ādāya vatthaṃ maṇikuṇḍalañca,
Hantvāna sākhāhi avattharāma”.
“Kiṃ nu ummattarūpova,
sattigumba pabhāsasi;
Durāsadā hi rājāno,
aggi pajjalito yathā”.
“Atha tvaṃ patikolamba,
matto thullāni gajjasi;
Mātari mayhaṃ naggāya,
kiṃ nu tvaṃ vijigucchase”.
“Uṭṭhehi samma taramāno,
rathaṃ yojehi sārathi;
Sakuṇo me na ruccati,
aññaṃ gacchāma assamaṃ”.
“Yutto ratho mahārāja,
yutto ca balavāhano;
Adhitiṭṭha mahārāja,
aññaṃ gacchāma assamaṃ”.
“Ko numeva gatā sabbe,
ye asmiṃ paricārakā;
Esa gacchati pañcālo,
mutto tesaṃ adassanā.
Kodaṇḍakāni gaṇhatha,
sattiyo tomarāni ca;
Esa gacchati pañcālo,
mā vo muñcittha jīvataṃ”.
Athāparo paṭinandittha,
suvo lohitatuṇḍako;
“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Issarosi anuppatto,
yaṃ idhatthi pavedaya.
Tindukāni piyālāni,
madhuke kāsumāriyo;
Phalāni khuddakappāni,
bhuñja rāja varaṃ varaṃ.
Idampi pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Tato piva mahārāja,
sace tvaṃ abhikaṅkhasi.
Araññaṃ uñchāya gatā,
ye asmiṃ paricārakā;
Sayaṃ uṭṭhāya gaṇhavho,
hatthā me natthi dātave”.
“Bhaddako vatayaṃ pakkhī,
dijo paramadhammiko;
Atheso itaro pakkhī,
suvo luddāni bhāsati.
‘Etaṃ hanatha bandhatha,
Mā vo muñcittha jīvataṃ’;
Iccevaṃ vilapantassa,
Sotthiṃ pattosmi assamaṃ”.
“Bhātarosma mahārāja,
sodariyā ekamātukā;
Ekarukkhasmiṃ saṃvaḍḍhā,
nānākhettagatā ubho.
Sattigumbo ca corānaṃ,
ahañca isīnaṃ idha;
Asataṃ so, sataṃ ahaṃ,
tena dhammena no vinā”.
“Tattha vadho ca bandho ca,
nikatī vañcanāni ca;
Ālopā sāhasākārā,
tāni so tattha sikkhati.
Idha saccañca dhammo ca,
Ahiṃsā saṃyamo damo;
Āsanūdakadāyīnaṃ,
Aṅke vaddhosmi bhāradha”.
“Yaṃ yañhi rāja bhajati,
santaṃ vā yadi vā asaṃ;
Sīlavantaṃ visīlaṃ vā,
vasaṃ tasseva gacchati.
Yādisaṃ kurute mittaṃ,
yādisaṃ cūpasevati;
Sopi tādisako hoti,
sahavāso hi tādiso.
Sevamāno sevamānaṃ,
samphuṭṭho samphusaṃ paraṃ;
Saro diddho kalāpaṃva,
alittamupalimpati;
Upalepabhayā dhīro,
neva pāpasakhā siyā.
Pūtimacchaṃ kusaggena,
yo naro upanayhati;
Kusāpi pūti vāyanti,
evaṃ bālūpasevanā.
Tagarañca palāsena,
yo naro upanayhati;
Pattāpi surabhi vāyanti,
evaṃ dhīrūpasevanā.
Tasmā pattapuṭasseva,
ñatvā sampākamattano;
Asante nopaseveyya,
sante seveyya paṇḍito;
Asanto nirayaṃ nenti,
santo pāpenti suggatin”ti.
Sattigumbajātakaṃ sattamaṃ.