3.2.2 Dutiyapārājikasamuṭṭhāna
Adinnaṃ viggahuttari,
duṭṭhullā attakāminaṃ;
Amūlā aññabhāgiyā,
aniyatā dutiyikā. 
Acchinde pariṇāmane,
musā omasapesuṇā;
Duṭṭhullā pathavīkhaṇe,
bhūtaṃ aññāya ujjhāpe. 
Nikkaḍḍhanaṃ siñcanañca,
āmisahetu bhuttāvī;
Ehi anādari bhiṃsā,
apanidhe ca jīvitaṃ. 
Jānaṃ sappāṇakaṃ kammaṃ,
ūnasaṃvāsanāsanā;
Sahadhammikavilekhā,
moho amūlakena ca. 
Kukkuccaṃ dhammikaṃ cīvaraṃ datvā,
Pariṇāmeyya puggale;
Kiṃ te akālaṃ acchinde,
Duggahī nirayena ca. 
Gaṇaṃ vibhaṅgaṃ dubbalaṃ,
kathināphāsupassayaṃ;
Akkosacaṇḍī maccharī,
gabbhinī ca pāyantiyā. 
Dvevassaṃ sikkhā saṃghena,
tayo ceva gihīgatā;
Kumāribhūtā tisso ca,
ūnadvādasasammatā. 
Alaṃ tāva sokāvāsaṃ,
chandā anuvassā ca dve;
Sikkhāpadā sattatime,
samuṭṭhānā tikā katā. 
Kāyacittena na vācā,
vācācittaṃ na kāyikaṃ;
Tīhi dvārehi jāyanti,
pārājikaṃ dutiyaṃ yathā. 
Dutiyapārājikasamuṭṭhānaṃ niṭṭhitaṃ.