Comments
Loading Comment Form...
Loading Comment Form...
» Na cakkhu na cakkhāyatananti? Āmantā.
« Na cakkhāyatanaṃ na cakkhūti?
Dibbacakkhu paññācakkhu na cakkhāyatanaṃ, cakkhu. Cakkhuñca cakkhāyatanañca ṭhapetvā avasesaṃ na ceva cakkhu na ca cakkhāyatanaṃ.
» Na sotaṃ na sotāyatananti? Āmantā.
« Na sotāyatanaṃ na sotanti?
Dibbasotaṃ taṇhāsotaṃ na sotāyatanaṃ, sotaṃ. Sotañca sotāyatanañca ṭhapetvā avasesaṃ na ceva sotaṃ na ca sotāyatanaṃ.
» Na ghānaṃ na ghānāyatananti? Āmantā.
« Na ghānāyatanaṃ na ghānanti? Āmantā.
» Na jivhā na jivhāyatananti? Āmantā.
« Na jivhāyatanaṃ na jivhāti? Āmantā.
» Na kāyo na kāyāyatananti? Āmantā.
« Na kāyāyatanaṃ na kāyoti?
Kāyāyatanaṃ ṭhapetvā avaseso na kāyāyatanaṃ, kāyo. Kāyañca kāyāyatanañca ṭhapetvā avasesaṃ na ceva kāyo na ca kāyāyatanaṃ.
» Na rūpaṃ na rūpāyatananti? Āmantā.
« Na rūpāyatanaṃ na rūpanti?
Rūpāyatanaṃ ṭhapetvā avasesaṃ na rūpāyatanaṃ, rūpaṃ. Rūpañca rūpāyatanañca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpāyatanaṃ.
» Na saddo na saddāyatananti? Āmantā.
« Na saddāyatanaṃ na saddoti? Āmantā.
» Na gandho na gandhāyatananti? Āmantā.
« Na gandhāyatanaṃ na gandhoti?
Sīlagandho samādhigandho paññāgandho na gandhāyatanaṃ, gandho. Gandhañca gandhāyatanañca ṭhapetvā avasesaṃ na ceva gandho na ca gandhāyatanaṃ.
» Na raso na rasāyatananti? Āmantā.
« Na rasāyatanaṃ na rasoti?
Attharaso dhammaraso vimuttiraso na rasāyatanaṃ, raso. Rasañca rasāyatanañca ṭhapetvā avasesaṃ na ceva raso na ca rasāyatanaṃ.
» Na phoṭṭhabbo na phoṭṭhabbāyatananti? Āmantā.
« Na phoṭṭhabbāyatanaṃ na phoṭṭhabboti? Āmantā.
» Na mano na manāyatananti? Āmantā.
« Na manāyatanaṃ na manoti? Āmantā.
» Na dhammo na dhammāyatananti? Āmantā.
« Na dhammāyatanaṃ na dhammoti?
Dhammāyatanaṃ ṭhapetvā avaseso na dhammāyatanaṃ, dhammo. Dhammañca dhammāyatanañca ṭhapetvā avasesaṃ na ceva dhammo na ca dhammāyatanaṃ.