Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamāni aṭṭha kilesavatthūni? Lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ— imāni aṭṭha kilesavatthūni.
Tattha katamāni aṭṭha kusītavatthūni?
Idha bhikkhunā kammaṃ kātabbaṃ hoti. Tassa evaṃ hoti—
“kammaṃ kho me kātabbaṃ bhavissati. Kammaṃ kho pana me karontassa kāyo kilamissati. Handāhaṃ nipajjāmī”ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ paṭhamaṃ kusītavatthu.
Puna caparaṃ bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti—
“ahaṃ kho kammaṃ akāsiṃ. Kammaṃ kho pana me karontassa kāyo kilanto. Handāhaṃ nipajjāmī”ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ dutiyaṃ kusītavatthu.
Puna caparaṃ bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti—
“maggo kho me gantabbo bhavissati. Maggaṃ kho pana me gacchantassa kāyo kilamissati. Handāhaṃ nipajjāmī”ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ tatiyaṃ kusītavatthu.
Puna caparaṃ bhikkhunā maggo gato hoti. Tassa evaṃ hoti—
“ahaṃ kho maggaṃ agamāsiṃ. Maggaṃ kho pana me gacchantassa kāyo kilanto. Handāhaṃ nipajjāmī”ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ catutthaṃ kusītavatthu.
Puna caparaṃ bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti—
“ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo kilanto akammañño. Handāhaṃ nipajjāmī”ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ pañcamaṃ kusītavatthu.
Puna caparaṃ bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti—
“ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo kilanto akammañño māsācitaṃ maññe. Handāhaṃ nipajjāmī”ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ chaṭṭhaṃ kusītavatthu.
Puna caparaṃ bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti—
“uppanno kho me ayaṃ appamattako ābādho. Atthi kappo nipajjituṃ. Handāhaṃ nipajjāmī”ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ sattamaṃ kusītavatthu.
Puna caparaṃ bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṃ hoti—
“ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño. Handāhaṃ nipajjāmī”ti. So nipajjati; na vīriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya. Idaṃ aṭṭhamaṃ kusītavatthu. Imāni aṭṭha kusītavatthūni.
Tattha katamesu aṭṭhasu lokadhammesu cittassa paṭighāto? Lābhe sārāgo, alābhe paṭivirodho, yase sārāgo, ayase paṭivirodho, pasaṃsāya sārāgo, nindāya paṭivirodho, sukhe sārāgo, dukkhe paṭivirodho— imesu aṭṭhasu lokadhammesu cittassa paṭighāto.
Tattha katame aṭṭha anariyavohārā? Adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā, diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā— ime aṭṭha anariyavohārā.
Tattha katame aṭṭha micchattā? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi— ime aṭṭha micchattā.
Tattha katame aṭṭha purisadosā? Idha bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codīyamāno “na sarāmi na sarāmī”ti assatiyāva nibbeṭheti. Ayaṃ paṭhamo purisadoso.
Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codīyamāno codakaṃyeva paṭippharati—
“kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena. Tvampi nāma maṃ bhaṇitabbaṃ maññasī”ti. Ayaṃ dutiyo purisadoso.
Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codīyamāno codakaṃyeva paccāropeti—
“tvampi khosi itthannāmaṃ āpattiṃ āpanno. Tvaṃ tāva paṭhamaṃ paṭikarohī”ti. Ayaṃ tatiyo purisadoso.
Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codīyamāno aññenāññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Ayaṃ catuttho purisadoso.
Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codīyamāno saṃghamajjhe bāhāvikkhepakaṃ bhaṇati. Ayaṃ pañcamo purisadoso.
Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codīyamāno “nevāhaṃ āpannomhi, na panāhaṃ anāpannomhī”ti tuṇhībhūto saṃghaṃ viheseti. Ayaṃ chaṭṭho purisadoso.
Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codīyamāno anādiyitvā saṃghaṃ, anādiyitvā codakaṃ, sāpattikova yenakāmaṃ pakkamati. Ayaṃ sattamo purisadoso.
Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codīyamāno evamāha—
“kiṃ nu kho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā. Idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī”ti. So sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha—
“idāni kho tumhe āyasmanto attamanā hothā”ti. Ayaṃ aṭṭhamo purisadoso. Ime aṭṭha purisadosā.
Tattha katame aṭṭha asaññīvādā? “Rūpī attā hoti arogo paraṃ maraṇā”ti— asaññīti naṃ paññapenti; arūpī attā…pe… rūpī ca arūpī ca…pe… nevarūpīnārūpī…pe… “antavā attā hoti arogo paraṃ maraṇā”ti— asaññīti naṃ paññapenti; “anantavā attā hoti arogo paraṃ maraṇā”ti— asaññīti naṃ paññapenti; “antavā ca anantavā ca attā hoti arogo paraṃ maraṇā”ti— asaññīti naṃ paññapenti; “nevantavā nānantavā attā hoti arogo paraṃ maraṇā”ti— asaññīti naṃ paññapenti. Ime aṭṭha asaññīvādā.
Tattha katame aṭṭha nevasaññīnāsaññīvādā? “Rūpī attā hoti arogo paraṃ maraṇā”ti— nevasaññīnāsaññīti naṃ paññapenti; “arūpī attā hoti arogo paraṃ maraṇā”ti— nevasaññīnāsaññīti naṃ paññapenti; “rūpī ca arūpī ca attā hoti arogo paraṃ maraṇā”ti— nevasaññīnāsaññīti naṃ paññapenti; “nevarūpīnārūpī attā hoti arogo paraṃ maraṇā”ti— nevasaññīnāsaññīti naṃ paññapenti; “antavā attā hoti arogo paraṃ maraṇā”ti— nevasaññīnāsaññīti naṃ paññapenti; “anantavā attā hoti arogo paraṃ maraṇā”ti— nevasaññīnāsaññīti naṃ paññapenti; “antavā ca anantavā ca attā hoti arogo paraṃ maraṇā”ti— nevasaññīnāsaññīti naṃ paññapenti; “nevantavā nānantavā attā hoti arogo paraṃ maraṇā”ti— nevasaññīnāsaññīti naṃ paññapenti. Ime aṭṭha nevasaññīnāsaññīvādā.
Aṭṭhakaṃ.