Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, aniccaṃ vipariṇāmi aññathābhāvi; vedanā aniccā vipariṇāmī aññathābhāvī; saññā… saṅkhārā aniccā vipariṇāmino aññathābhāvino; viññāṇaṃ aniccaṃ vipariṇāmi aññathābhāvi. Yo, bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti.
Yassa kho, bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati— ‘dhammānusārī, okkanto sammattaniyāmaṃ, sappurisabhūmiṃ okkanto, vītivatto puthujjanabhūmiṃ; abhabbo taṃ kammaṃ kātuṃ, yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya; abhabbo ca tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti’. Yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati— ‘sotāpanno avinipātadhammo niyato sambodhiparāyano’”ti.
Dasamaṃ.
Cakkhuvaggo paṭhamo.
Tassuddānaṃ
Cakkhu rūpañca viññāṇaṃ,
phasso ca vedanāya ca;
Saññā ca cetanā taṇhā,
dhātu khandhena te dasāti.
Okkantasaṃyuttaṃ samattaṃ.