Comments
Loading Comment Form...
Loading Comment Form...
“Naggo dubbaṇṇarūposi,
kiso dhamanisanthato;
Upphāsuliko kisiko,
ko nu tvamasi mārisa”.
“Ahaṃ bhadante petomhi,
duggato yamalokiko;
Pāpakammaṃ karitvāna,
petalokaṃ ito gato”.
“Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
petalokaṃ ito gato”.
“Nagaraṃ atthi paṇṇānaṃ,
erakacchanti vissutaṃ;
Tattha seṭṭhi pure āsiṃ,
dhanapāloti maṃ vidū.
Asīti sakaṭavāhānaṃ,
hiraññassa ahosi me;
Pahūtaṃ me jātarūpaṃ,
muttā veḷuriyā bahū.
Tāva mahaddhanassāpi,
na me dātuṃ piyaṃ ahu;
Pidahitvā dvāraṃ bhuñjiṃ,
mā maṃ yācanakāddasuṃ.
Assaddho maccharī cāsiṃ,
kadariyo paribhāsako;
Dadantānaṃ karontānaṃ,
vārayissaṃ bahū jane.
Vipāko natthi dānassa,
saṃyamassa kuto phalaṃ;
Pokkharaññodapānāni,
ārāmāni ca ropite;
Papāyo ca vināsesiṃ,
dugge saṅkamanāni ca.
Svāhaṃ akatakalyāṇo,
katapāpo tato cuto;
Upapanno pettivisayaṃ,
khuppipāsasamappito.
Pañcapaṇṇāsavassāni,
yato kālaṅkato ahaṃ;
Nābhijānāmi bhuttaṃ vā,
pītaṃ vā pana pāniyaṃ.
Yo saṃyamo so vināso,
yo vināso so saṃyamo;
Petā hi kira jānanti,
yo saṃyamo so vināso.
Ahaṃ pure saṃyamissaṃ,
nādāsiṃ bahuke dhane;
Santesu deyyadhammesu,
dīpaṃ nākāsimattano;
Svāhaṃ pacchānutappāmi,
attakammaphalūpago.
Uddhaṃ catūhi māsehi,
kālaṃkiriyā bhavissati;
Ekantakaṭukaṃ ghoraṃ,
nirayaṃ papatissahaṃ.
Catukkaṇṇaṃ catudvāraṃ,
vibhattaṃ bhāgaso mitaṃ;
Ayopākārapariyantaṃ,
ayasā paṭikujjitaṃ.
Tassa ayomayā bhūmi,
jalitā tejasā yutā;
Samantā yojanasataṃ,
pharitvā tiṭṭhati sabbadā.
Tatthāhaṃ dīghamaddhānaṃ,
Dukkhaṃ vedissa vedanaṃ;
Phalaṃ pāpassa kammassa,
Tasmā socāmahaṃ bhusaṃ.
Taṃ vo vadāmi bhaddaṃ vo,
yāvantettha samāgatā;
Mākattha pāpakaṃ kammaṃ,
āvi vā yadi vā raho.
Sace taṃ pāpakaṃ kammaṃ,
karissatha karotha vā;
Na vo dukkhā pamutyatthi,
uppaccāpi palāyataṃ.
Matteyyā hotha petteyyā,
kule jeṭṭhāpacāyikā;
Sāmaññā hotha brahmaññā,
evaṃ saggaṃ gamissathā”ti.
Dhanapālaseṭṭhipetavatthu sattamaṃ.