Comments
Loading Comment Form...
Loading Comment Form...
“Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū;
Lakkhaṇe itihāse ca,
sanighaṇḍusakeṭubhe.
Nadīsotapaṭibhāgā,
sissā āyanti me tadā;
Tesāhaṃ mante vācemi,
rattindivamatandito.
Siddhattho nāma sambuddho,
loke uppajji tāvade;
Tamandhakāraṃ nāsetvā,
ñāṇālokaṃ pavattayi.
Mama aññataro sisso,
sissānaṃ so kathesi me;
Sutvāna te etamatthaṃ,
ārocesuṃ mamaṃ tadā.
‘Buddho loke samuppanno,
sabbaññū lokanāyako;
Tassānuvattati jano,
lābho amhaṃ na vijjati.
Adhiccuppattikā buddhā,
cakkhumanto mahāyasā;
Yannūnāhaṃ buddhaseṭṭhaṃ,
passeyyaṃ lokanāyakaṃ’.
Ajinaṃ me gahetvāna,
vākacīraṃ kamaṇḍaluṃ;
Assamā abhinikkhamma,
sisse āmantayiṃ ahaṃ.
Odumbarikapupphaṃva,
candamhi sasakaṃ yathā;
Vāyasānaṃ yathā khīraṃ,
dullabho lokanāyako.
Buddho lokamhi uppanno,
manussattampi dullabhaṃ;
Ubhosu vijjamānesu,
savanañca sudullabhaṃ.
Buddho loke samuppanno,
cakkhuṃ lacchāma no bhavaṃ;
Etha sabbe gamissāma,
sammāsambuddhasantikaṃ.
Kamaṇḍaludharā sabbe,
kharājinanivāsino;
Te jaṭā bhārabharitā,
nikkhamuṃ vipinā tadā.
Yugamattaṃ pekkhamānā,
uttamatthaṃ gavesino;
Āsattidosarahitā,
asambhītāva kesarī.
Appakiccā aloluppā,
nipakā santavuttino;
Uñchāya caramānā te,
buddhaseṭṭhamupāgamuṃ.
Diyaḍḍhayojane sese,
byādhi me upapajjatha;
Buddhaseṭṭhaṃ saritvāna,
tattha kālaṅkato ahaṃ.
Catunnavutito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
buddhasaññāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.
Buddhasaññakattherassāpadānaṃ dutiyaṃ.