Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammesu cakkhumā;
Ito satasahassamhi,
kappe uppajji nāyako.
Tadāhaṃ haṃsavatiyaṃ,
jātā seṭṭhikule ahuṃ;
Nānāratanapajjote,
mahāsukhasamappitā.
Upetvā taṃ mahāvīraṃ,
assosiṃ dhammadesanaṃ;
Tato jātappasādāhaṃ,
upemi saraṇaṃ jinaṃ.
Mātaraṃ pitarañcāhaṃ,
āyācitvā vināyakaṃ;
Nimantayitvā sattāhaṃ,
bhojayiṃ sahasāvakaṃ.
Atikkante ca sattāhe,
mahāpaññānamuttamaṃ;
Bhikkhuniṃ etadaggamhi,
ṭhapesi narasārathi.
Taṃ sutvā muditā hutvā,
puno tassa mahesino;
Kāraṃ katvāna taṃ ṭhānaṃ,
paṇipacca paṇīdahiṃ.
Tato mama jino āha,
‘sijjhataṃ paṇidhī tava;
Sasaṃghe me kataṃ kāraṃ,
appameyyaphalaṃ tayā.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādā,
orasā dhammanimmitā;
Etadaggamanuppattā,
khemā nāma bhavissati’.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsūpagā ahaṃ.
Tato cutā yāmamagaṃ,
tatohaṃ tusitaṃ gatā;
Tato ca nimmānaratiṃ,
vasavattipuraṃ tato.
Yattha yatthūpapajjāmi,
tassa kammassa vāhasā;
Tattha tattheva rājūnaṃ,
mahesittamakārayiṃ.
Tato cutā manussatte,
rājūnaṃ cakkavattinaṃ;
Maṇḍalīnañca rājūnaṃ,
mahesittamakārayiṃ.
Sampattiṃ anubhotvāna,
devesu manujesu ca;
Sabbattha sukhitā hutvā,
nekakappesu saṃsariṃ.
Ekanavutito kappe,
vipassī lokanāyako;
Uppajji cārudassano,
sabbadhammavipassako.
Tamahaṃ lokanāyakaṃ,
upetvā narasārathiṃ;
Dhammaṃ bhaṇitaṃ sutvāna,
pabbajiṃ anagāriyaṃ.
Dasavassasahassāni,
tassa vīrassa sāsane;
Brahmacariyaṃ caritvāna,
yuttayogā bahussutā.
Paccayākārakusalā,
catusaccavisāradā;
Nipuṇā cittakathikā,
satthusāsanakārikā.
Tato cutāhaṃ tusitaṃ,
upapannā yasassinī;
Abhibhomi tahiṃ aññe,
brahmacārīphalenahaṃ.
Yattha yatthūpapannāhaṃ,
mahābhogā mahaddhanā;
Medhāvinī rūpavatī,
vinītaparisāpi ca.
Bhavāmi tena kammena,
yogena jinasāsane;
Sabbā sampattiyo mayhaṃ,
sulabhā manaso piyā.
Yopi me bhavate bhattā,
yattha yattha gatāyapi;
Vimāneti na maṃ koci,
paṭipattibalena me.
Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Nāmena koṇāgamano,
uppajji vadataṃ varo.
Tadā hi bārāṇasiyaṃ,
susamiddhakulappajā;
Dhanañjānī sumedhā ca,
ahampi ca tayo janā.
Saṃghārāmamadāsimha,
dānasahāyikā pure;
Saṃghassa ca vihārampi,
uddissa kārikā mayaṃ.
Tato cutā mayaṃ sabbā,
tāvatiṃsūpagā ahuṃ;
Yasasā aggataṃ pattā,
manussesu tatheva ca.
Imasmiṃyeva kappamhi,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Upaṭṭhāko mahesissa,
tadā āsi narissaro;
Kāsirājā kikī nāma,
bārāṇasipuruttame.
Tassāsiṃ jeṭṭhikā dhītā,
samaṇī iti vissutā;
Dhammaṃ sutvā jinaggassa,
pabbajjaṃ samarocayiṃ.
Anujāni na no tāto,
agāreva tadā mayaṃ;
Vīsavassasahassāni,
vicarimha atanditā.
Komāribrahmacariyaṃ,
rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā,
muditā satta dhītaro.
Samaṇī samaṇaguttā ca,
bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca,
sattamī saṃghadāyikā.
Ahaṃ uppalavaṇṇā ca,
paṭācārā ca kuṇḍalā;
Kisāgotamī dhammadinnā,
visākhā hoti sattamī.
Kadāci so narādicco,
dhammaṃ desesi abbhutaṃ;
Mahānidānasuttantaṃ,
sutvā taṃ pariyāpuṇiṃ.
Tehi kammehi sukatehi,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime ca bhave dāni,
sākalāya puruttame;
Rañño maddassa dhītāmhi,
manāpā dayitā piyā.
Saha me jātamattamhi,
khemaṃ tamhi pure ahu;
Tato khemāti nāmaṃ me,
guṇato upapajjatha.
Yadāhaṃ yobbanaṃ pattā,
rūpalāvaññabhūsitā;
Tadā adāsi maṃ tāto,
bimbisārassa rājino.
Tassāhaṃ suppiyā āsiṃ,
rūpake lāyane ratā;
Rūpānaṃ dosavādīti,
na upesiṃ mahādayaṃ.
Bimbisāro tadā rājā,
mamānuggahabuddhiyā;
Vaṇṇayitvā veḷuvanaṃ,
gāyake gāpayī mamaṃ.
Rammaṃ veḷuvanaṃ yena,
na diṭṭhaṃ sugatālayaṃ;
Na tena nandanaṃ diṭṭhaṃ,
iti maññāmase mayaṃ.
Yena veḷuvanaṃ diṭṭhaṃ,
naranandananandanaṃ;
Sudiṭṭhaṃ nandanaṃ tena,
amarindasunandanaṃ.
Vihāya nandanaṃ devā,
otaritvā mahītalaṃ;
Rammaṃ veḷuvanaṃ disvā,
na tappanti suvimhitā.
Rājapuññena nibbattaṃ,
buddhapuññena bhūsitaṃ;
Ko vattā tassa nissesaṃ,
vanassa guṇasañcayaṃ.
Taṃ sutvā vanasamiddhaṃ,
mama sotamanoharaṃ;
Daṭṭhukāmā tamuyyānaṃ,
rañño ārocayiṃ tadā.
Mahatā parivārena,
tadā ca so mahīpati;
Maṃ pesesi tamuyyānaṃ,
dassanāya samussukaṃ.
‘Gaccha passa mahābhoge,
vanaṃ nettarasāyanaṃ;
Yaṃ sadā bhāti siriyā,
sugatābhānurañjitaṃ’.
‘Yadā ca piṇḍāya muni,
giribbajapuruttamaṃ;
Paviṭṭhohaṃ tadāyeva,
vanaṃ daṭṭhumupāgamiṃ’.
Tadā taṃ phullavipinaṃ,
nānābhamarakūjitaṃ;
Kokilāgītasahitaṃ,
mayūragaṇanaccitaṃ.
Appasaddamanākiṇṇaṃ,
nānācaṅkamabhūsitaṃ;
Kuṭimaṇḍapasaṃkiṇṇaṃ,
yogīvaravirājitaṃ.
Vicarantī amaññissaṃ,
‘saphalaṃ nayanaṃ mama’;
Tatthāpi taruṇaṃ bhikkhuṃ,
yuttaṃ disvā vicintayiṃ.
‘Īdise vipine ramme,
ṭhitoyaṃ navayobbane;
Vasantamiva kantena,
rūpena ca samanvito.
Nisinno rukkhamūlamhi,
muṇḍo saṅghāṭipāruto;
Jhāyate vatayaṃ bhikkhu,
hitvā visayajaṃ ratiṃ.
Nanu nāma gahaṭṭhena,
kāmaṃ bhutvā yathāsukhaṃ;
Pacchā jiṇṇena dhammoyaṃ,
caritabbo subhaddako’.
‘Suññakan’ti viditvāna,
‘gandhagehaṃ jinālayaṃ’;
Upetvā jinamaddakkhaṃ,
udayantaṃva bhākaraṃ.
Ekakaṃ sukhamāsīnaṃ,
bījamānaṃ varitthiyā;
Disvānevaṃ vicintesiṃ,
‘nāyaṃ lūkho narāsabho.
Sā kaññā kanakābhāsā,
padumānanalocanā;
Bimboṭṭhī kundadasanā,
manonettarasāyanā.
Hemadolābhasavanā,
kalikākārasutthanī;
Vedimajjhāva sussoṇī,
rambhoru cārubhūsanā.
Rattaṃsakupasambyānā,
nīlamaṭṭhanivāsanā;
Atappaneyyarūpena,
hāsabhāvasamanvitā’.
Disvā tamevaṃ cintesiṃ,
‘ahoyamabhirūpinī;
Na mayānena nettena,
diṭṭhapubbā kudācanaṃ’.
Tato jarābhibhūtā sā,
vivaṇṇā vikatānanā;
Bhinnadantā setasirā,
salālā vadanāsuci.
Saṃkhittakaṇṇā setakkhī,
lambāsubhapayodharā;
Valivitatasabbaṅgī,
sirāvitatadehinī.
Nataṅgā daṇḍadutiyā,
upphāsulikatā kisā;
Pavedhamānā patitā,
nissasantī muhuṃ muhuṃ.
Tato me āsi saṃvego,
abbhuto lomahaṃsano;
‘Dhiratthu rūpaṃ asuciṃ,
ramante yattha bālisā’.
Tadā mahākāruṇiko,
disvā saṃviggamānasaṃ;
Udaggacitto sugato,
imā gāthā abhāsatha.
‘Āturaṃ asuciṃ pūtiṃ,
passa kheme samussayaṃ;
Uggharantaṃ paggharantaṃ,
bālānaṃ abhinanditaṃ.
Asubhāya cittaṃ bhāvehi,
ekaggaṃ susamāhitaṃ;
Sati kāyagatā tyatthu,
nibbidā bahulā bhava.
Yathā idaṃ tathā etaṃ,
yathā etaṃ tathā idaṃ;
Ajjhattañca bahiddhā ca,
kāye chandaṃ virājaya.
Animittañca bhāvehi,
mānānusayamujjaha;
Tato mānābhisamayā,
upasantā carissasi.
Ye rāgarattānupatanti sotaṃ,
Sayaṃ kataṃ makkaṭakova jālaṃ;
Etampi chetvāna paribbajanti,
Anapekkhino kāmasukhaṃ pahāya’.
Tato kallitacittaṃ maṃ,
ñatvāna narasārathi;
Mahānidānaṃ desesi,
suttantaṃ vinayāya me.
Sutvā suttantaseṭṭhaṃ taṃ,
pubbasaññamanussariṃ;
Tattha ṭhitāvahaṃ santī,
dhammacakkhuṃ visodhayiṃ.
Nipatitvā mahesissa,
pādamūlamhi tāvade;
Accayaṃ desanatthāya,
idaṃ vacanamabraviṃ.
‘Namo te sabbadassāvī,
namo te karuṇākara;
Namo te tiṇṇasaṃsāra,
namo te amataṃdada.
Diṭṭhigahanapakkhandā,
kāmarāgavimohitā;
Tayā sammā upāyena,
vinītā vinaye ratā.
Adassanena vibhogā,
tādisānaṃ mahesinaṃ;
Anubhonti mahādukkhaṃ,
sattā saṃsārasāgare.
Yadāhaṃ lokasaraṇaṃ,
araṇaṃ araṇantaguṃ;
Nāddasāmi adūraṭṭhaṃ,
desayāmi tamaccayaṃ.
Mahāhitaṃ varadadaṃ,
ahitoti visaṅkitā;
Nopesiṃ rūpaniratā,
desayāmi tamaccayaṃ’.
Tadā madhuranigghoso,
mahākāruṇiko jino;
Avoca tiṭṭha khemeti,
siñcanto amatena maṃ.
Tadā paṇamya sirasā,
katvā ca naṃ padakkhiṇaṃ;
Gantvā disvā narapatiṃ,
idaṃ vacanamabraviṃ.
‘Aho sammā upāyo te,
cintitoyamarindama;
Vanadassanakāmāya,
diṭṭho nibbānato muni.
Yadi te ruccate rāja,
sāsane tassa tādino;
Pabbajissāmi rūpehaṃ,
nibbinnā munivāṇinā’.
Dutiyaṃ bhāṇavāraṃ.
Añjaliṃ paggahetvāna,
tadāha sa mahīpati;
‘Anujānāmi te bhadde,
pabbajjā tava sijjhatu’.
Pabbajitvā tadā cāhaṃ,
addhamāse upaṭṭhite;
Dīpodayañca bhedañca,
disvā saṃviggamānasā.
Nibbinnā sabbasaṅkhāre,
paccayākārakovidā;
Caturoghe atikkamma,
arahattamapāpuṇiṃ.
Iddhīsu ca vasī āsiṃ,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī cāpi bhavāmahaṃ.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Parisuddhaṃ mama ñāṇaṃ,
uppannaṃ buddhasāsane.
Kusalāhaṃ visuddhīsu,
kathāvatthuvisāradā;
Abhidhammanayaññū ca,
vasippattāmhi sāsane.
Tato toraṇavatthusmiṃ,
raññā kosalasāminā;
Pucchitā nipuṇe pañhe,
byākarontī yathātathaṃ.
Tadā sa rājā sugataṃ,
upasaṅkamma pucchatha;
Tatheva buddho byākāsi,
yathā te byākatā mayā.
Jino tasmiṃ guṇe tuṭṭho,
etadagge ṭhapesi maṃ;
Mahāpaññānamaggāti,
bhikkhunīnaṃ naruttamo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ khemā bhikkhunī imā gāthāyo abhāsitthāti.
Khemātheriyāpadānaṃ aṭṭhamaṃ.