2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Susukhaṃ vata jīvanti,
ye janā vighāsādino;
Diṭṭheva dhamme pāsaṃsā,
samparāye ca suggatī”.
“Sukassa bhāsamānassa,
na nisāmetha paṇḍitā;
Idaṃ suṇātha sodariyā,
amhevāyaṃ pasaṃsati”.
“Nāhaṃ tumhe pasaṃsāmi,
kuṇapādā suṇātha me;
Ucchiṭṭhabhojino tumhe,
na tumhe vighāsādino”.
“Sattavassā pabbajitā,
mejjhāraññe sikhaṇḍino;
Vighāseneva yāpentā,
mayañce bhoto gārayhā;
Ke nu bhoto pasaṃsiyā”.
“Tumhe sīhānaṃ byagghānaṃ,
vāḷānañcāvasiṭṭhakaṃ;
Ucchiṭṭheneva yāpentā,
maññivho vighāsādino.
Ye brāhmaṇassa samaṇassa,
aññassa vā vanibbino;
Datvāva sesaṃ bhuñjanti,
te janā vighāsādino”ti.
Vighāsādajātakaṃ aṭṭhamaṃ.