Comments
Loading Comment Form...
Loading Comment Form...
“Vipassissa aparena,
sambuddho dvipaduttamo;
Sikhivhayo āsi jino,
asamo appaṭipuggalo.
Mārasenaṃ pamadditvā,
patto sambodhimuttamaṃ;
Dhammacakkaṃ pavattesi,
anukampāya pāṇinaṃ.
Dhammacakkaṃ pavattente,
sikhimhi jinapuṅgave;
Koṭisatasahassānaṃ,
paṭhamābhisamayo ahu.
Aparampi dhammaṃ desente,
gaṇaseṭṭhe naruttame;
Navutikoṭisahassānaṃ,
dutiyābhisamayo ahu.
Yamakapāṭihāriyañca,
dassayante sadevake;
Asītikoṭisahassānaṃ,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
sikhissāpi mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.
Bhikkhusatasahassānaṃ,
paṭhamo āsi samāgamo;
Asītibhikkhusahassānaṃ,
dutiyo āsi samāgamo.
Sattatibhikkhusahassānaṃ,
tatiyo āsi samāgamo;
Anupalitto padumaṃva,
toyamhi sampavaḍḍhitaṃ.
Ahaṃ tena samayena,
Arindamo nāma khattiyo;
Sambuddhappamukhaṃ saṃghaṃ,
Annapānena tappayiṃ.
Bahuṃ dussavaraṃ datvā,
dussakoṭiṃ anappakaṃ;
Alaṅkataṃ hatthiyānaṃ,
sambuddhassa adāsahaṃ.
Hatthiyānaṃ nimminitvā,
kappiyaṃ upanāmayiṃ;
Pūrayiṃ mānasaṃ mayhaṃ,
niccaṃ daḷhamupaṭṭhitaṃ.
Sopi maṃ buddho byākāsi,
sikhī lokagganāyako;
‘Ekatiṃse ito kappe,
ayaṃ buddho bhavissati.
Ahu kapilavhayā rammā,
…pe…
hessāma sammukhā imaṃ’.
Tassāhaṃ vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Nagaraṃ aruṇavatī nāma,
Aruṇo nāma khattiyo;
Pabhāvatī nāma janikā,
Sikhissāpi mahesino.
Sattavassasahassāni,
agāraṃ ajjha so vasi;
Sucandako giri vasabho,
tayo pāsādamuttamā.
Catuvīsasahassāni,
nāriyo samalaṅkatā;
Sabbakāmā nāma nārī,
atulo nāma atrajo.
Nimitte caturo disvā,
hatthiyānena nikkhami;
Aṭṭhamāsaṃ padhānacāraṃ,
acarī purisuttamo.
Brahmunā yācito santo,
sikhī lokagganāyako;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.
Abhibhū sambhavo ceva,
ahesuṃ aggasāvakā;
Khemaṅkaro nāmupaṭṭhāko,
sikhissāpi mahesino.
Sakhilā ca padumā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
puṇḍarīkoti vuccati.
Sirivaḍḍho ca nando ca,
ahesuṃ aggupaṭṭhakā;
Cittā ceva suguttā ca,
ahesuṃ aggupaṭṭhikā.
Uccattanena so buddho,
sattatihatthamuggato;
Kañcanagghiyasaṅkāso,
dvattiṃsavaralakkhaṇo.
Tassāpi byāmappabhā kāyā,
divārattiṃ nirantaraṃ;
Disodisaṃ niccharanti,
tīṇiyojanaso pabhā.
Sattativassasahassāni,
āyu tassa mahesino;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Dhammameghaṃ pavassetvā,
temayitvā sadevake;
Khemantaṃ pāpayitvāna,
nibbuto so sasāvako.
Anubyañjanasampannaṃ,
dvattiṃsavaralakkhaṇaṃ;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.
Sikhī munivaro buddho,
Assārāmamhi nibbuto;
Tatthevassa thūpavaro,
_Tīṇiyojanamuggato”ti. _
Sikhissa bhagavato vaṃso vīsatimo.