Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
indapatthe puruttame;
Rājā dhanañcayo nāma,
kusale dasahupāgato.
Kaliṅgaraṭṭhavisayā,
brāhmaṇā upagañchu maṃ;
Āyācuṃ maṃ hatthināgaṃ,
dhaññaṃ maṅgalasammataṃ.
‘Avuṭṭhiko janapado,
dubbhikkho chātako mahā;
Dadāhi pavaraṃ nāgaṃ,
nīlaṃ añjanasavhayaṃ’.
‘Na me yācakamanuppatte,
paṭikkhepo anucchavo;
Mā me bhijji samādānaṃ,
dassāmi vipulaṃ gajaṃ’.
Nāgaṃ gahetvā soṇḍāya,
bhiṅgāre ratanāmaye;
Jalaṃ hatthe ākiritvā,
brāhmaṇānaṃ adaṃ gajaṃ.
Tassa nāge padinnamhi,
amaccā etadabravuṃ;
‘Kiṃ nu tuyhaṃ varaṃ nāgaṃ,
yācakānaṃ padassasi.
Dhaññaṃ maṅgalasampannaṃ,
saṅgāmavijayuttamaṃ;
Tasmiṃ nāge padinnamhi,
kiṃ te rajjaṃ karissati’.
‘Rajjampi me dade sabbaṃ,
sarīraṃ dajjamattano;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā nāgaṃ adāsahan’”ti.
Kururājacariyaṃ tatiyaṃ.