Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā sukhāya vedanāya sampayuttā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro kāmāvacarakusalassa vipākato ca kiriyato ca pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ sukhaṃ vedanaṃ ṭhapetvā— ime dhammā sukhāya vedanāya sampayuttā.
Katame dhammā dukkhāya vedanāya sampayuttā? Dve domanassasahagatacittuppādā, dukkhasahagataṃ kāyaviññāṇaṃ, etthuppannaṃ dukkhaṃ vedanaṃ ṭhapetvā— ime dhammā dukkhāya vedanāya sampayuttā.
Katame dhammā adukkhamasukhāya vedanāya sampayuttā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro arūpāvacarā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā— ime dhammā adukkhamasukhāya vedanāya sampayuttā. Tisso ca vedanā, rūpañca, nibbānañca— ime dhammā na vattabbā sukhāya vedanāya sampayuttātipi, dukkhāya vedanāya sampayuttātipi, adukkhamasukhāya vedanāya sampayuttātipi.