Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarabuddhassa,
lokajeṭṭhassa tādino;
Tiṇatthare nisinnassa,
upasantassa tādino.
Naḷamālaṃ gahetvāna,
bandhitvā bījaniṃ ahaṃ;
Buddhassa upanāmesiṃ,
dvipadindassa tādino.
Paṭiggahetvā sabbaññū,
bījaniṃ lokanāyako;
Mama saṅkappamaññāya,
imaṃ gāthaṃ abhāsatha.
‘Yathā me kāyo nibbāti,
pariḷāho na vijjati;
Tatheva tividhaggīhi,
cittaṃ tava vimuccatu’.
Sabbe devā samāgacchuṃ,
ye keci vananissitā;
Sossāma buddhavacanaṃ,
hāsayantañca dāyakaṃ.
Nisinno bhagavā tattha,
devasaṅghapurakkhato;
Dāyakaṃ sampahaṃsento,
imā gāthā abhāsatha.
‘Iminā bījanidānena,
cittassa paṇidhīhi ca;
Subbato nāma nāmena,
cakkavattī bhavissati.
Tena kammāvasesena,
sukkamūlena codito;
Māluto nāma nāmena,
cakkavattī bhavissati’.
Iminā bījanidānena,
sammānavipulena ca;
Kappasatasahassampi,
duggatiṃ nupapajjati.
Tiṃsakappasahassamhi,
subbatā aṭṭhatiṃsa te;
Ekūnatiṃsasahasse,
aṭṭha mālutanāmakā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.
Naḷamāliyattherassāpadānaṃ sattamaṃ.
Sattamabhāṇavāraṃ.