Comments
Loading Comment Form...
Loading Comment Form...
“Puṇṇamāse yathā cando,
nakkhattaparivārito;
Samantā anupariyāti,
tārakādhipatī sasī.
Tathūpamaṃ idaṃ byamhaṃ,
dibbaṃ devapuramhi ca;
Atirocati vaṇṇena,
udayantova raṃsimā.
Veḷuriyasuvaṇṇassa,
phalikā rūpiyassa ca;
Masāragallamuttāhi,
lohitaṅgamaṇīhi ca.
Citrā manoramā bhūmi,
veḷūriyassa santhatā;
Kūṭāgārā subhā rammā,
pāsādo te sumāpito.
Rammā ca te pokkharaṇī,
puthulomanisevitā;
Acchodakā vippasannā,
sovaṇṇavālukasanthatā.
Nānāpadumasañchannā,
puṇḍarīkasamotatā;
Surabhiṃ sampavāyanti,
manuññā māluteritā.
Tassā te ubhato passe,
vanagumbā sumāpitā;
Upetā puppharukkhehi,
phalarukkhehi cūbhayaṃ.
Sovaṇṇapāde pallaṅke,
muduke gonakatthate;
Nisinnaṃ devarājaṃva,
upatiṭṭhanti accharā.
Sabbābharaṇasañchannā,
nānāmālāvibhūsitā;
Ramenti taṃ mahiddhikaṃ,
vasavattīva modasi.
Bherisaṅkhamudiṅgāhi,
vīṇāhi paṇavehi ca;
Ramasi ratisampanno,
naccagīte suvādite.
Dibbā te vividhā rūpā,
dibbā saddā atho rasā;
Gandhā ca te adhippetā,
phoṭṭhabbā ca manoramā.
Tasmiṃ vimāne pavare,
devaputta mahappabho;
Atirocasi vaṇṇena,
udayantova bhāṇumā.
Dānassa te idaṃ phalaṃ,
atho sīlassa vā pana;
Atho añjalikammassa,
taṃ me akkhāhi pucchito”.
So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ kapilavatthusmiṃ,
sākiyānaṃ puruttame;
Suddhodanassa puttassa,
kaṇḍako sahajo ahaṃ.
Yadā so aḍḍharattāyaṃ,
bodhāya mabhinikkhami;
So maṃ mudūhi pāṇīhi,
jāli tambanakhehi ca.
Satthiṃ ākoṭayitvāna,
vaha sammāti cabravi;
Ahaṃ lokaṃ tārayissaṃ,
patto sambodhimuttamaṃ.
Taṃ me giraṃ suṇantassa,
hāso me vipulo ahu;
Udaggacitto sumano,
abhisīsiṃ tadā ahaṃ.
Abhirūḷhañca maṃ ñatvā,
sakyaputtaṃ mahāyasaṃ;
Udaggacitto mudito,
vahissaṃ purisuttamaṃ.
Paresaṃ vijitaṃ gantvā,
uggatasmiṃ divākare;
Mamaṃ channañca ohāya,
anapekkho so apakkami.
Tassa tambanakhe pāde,
jivhāya parilehisaṃ;
Gacchantañca mahāvīraṃ,
rudamāno udikkhisaṃ.
Adassanenahaṃ tassa,
sakyaputtassa sirīmato;
Alatthaṃ garukābādhaṃ,
khippaṃ me maraṇaṃ ahu.
Tasseva ānubhāvena,
vimānaṃ āvasāmidaṃ;
Sabbakāmaguṇopetaṃ,
dibbaṃ devapuramhi ca.
Yañca me ahuvā hāso,
saddaṃ sutvāna bodhiyā;
Teneva kusalamūlena,
phusissaṃ āsavakkhayaṃ.
Sace hi bhante gaccheyyāsi,
satthu buddhassa santike;
Mamāpi naṃ vacanena,
sirasā vajjāsi vandanaṃ.
Ahampi daṭṭhuṃ gacchissaṃ,
jinaṃ appaṭipuggalaṃ;
Dullabhaṃ dassanaṃ hoti,
lokanāthāna tādinan”ti.
So kataññū katavedī,
satthāraṃ upasaṅkami;
Sutvā giraṃ cakkhumato,
dhammacakkhuṃ visodhayi.
Visodhetvā diṭṭhigataṃ,
vicikicchaṃ vatāni ca;
Vanditvā satthuno pāde,
tatthevantaradhāyathāti.
Kaṇḍakavimānaṃ sattamaṃ.