Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Udito ajaṭākāse,
ravīva saradambare.
Vacanābhāya bodheti,
veneyyapadumāni so;
Kilesapaṅkaṃ soseti,
matiraṃsīhi nāyako.
Titthiyānaṃ yase hanti,
khajjotābhā yathā ravi;
Saccatthābhaṃ pakāseti,
ratanaṃva divākaro.
Guṇānaṃ āyatibhūto,
ratanānaṃva sāgaro;
Pajjunnoriva bhūtāni,
dhammameghena vassati.
Akkhadasso tadā āsiṃ,
nagare haṃsasavhaye;
Upecca dhammamassosiṃ,
jalajuttamanāmino.
Ovādakassa bhikkhūnaṃ,
sāvakassa katāvino;
Guṇaṃ pakāsayantassa,
tappayantassa me manaṃ.
Sutvā patīto sumano,
nimantetvā tathāgataṃ;
Sasissaṃ bhojayitvāna,
taṃ ṭhānamabhipatthayiṃ.
Tadā haṃsasamabhāgo,
haṃsadundubhinissano;
‘Passathetaṃ mahāmattaṃ,
vinicchayavisāradaṃ.
Patitaṃ pādamūle me,
samuggatatanūruhaṃ;
Jīmūtavaṇṇaṃ pīṇaṃsaṃ,
pasannanayanānanaṃ.
Parivārena mahatā,
rājayuttaṃ mahāyasaṃ;
Eso katāvino ṭhānaṃ,
pattheti muditāsayo.
Iminā paṇipātena,
cāgena paṇidhīhi ca;
Kappasatasahassāni,
nupapajjati duggatiṃ.
Devesu devasobhaggaṃ,
manussesu mahantataṃ;
Anubhotvāna sesena,
nibbānaṃ pāpuṇissati.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Kappino nāma nāmena,
hessati satthu sāvako’.
Tatohaṃ sukataṃ kāraṃ,
katvāna jinasāsane;
Jahitvā mānusaṃ dehaṃ,
tusitaṃ agamāsahaṃ.
Devamānusarajjāni,
sataso anusāsiya;
Bārāṇasiyamāsanne,
jāto keniyajātiyaṃ.
Sahassaparivārena,
sapajāpatiko ahaṃ;
Pañca paccekabuddhānaṃ,
satāni samupaṭṭhahiṃ.
Temāsaṃ bhojayitvāna,
pacchādamha ticīvaraṃ;
Tato cutā mayaṃ sabbe,
ahumha tidasūpagā.
Puno sabbe manussattaṃ,
agamimha tato cutā;
Kukkuṭamhi pure jātā,
himavantassa passato.
Kappino nāmahaṃ āsiṃ,
rājaputto mahāyaso;
Sesāmaccakule jātā,
mameva parivārayuṃ.
Mahārajjasukhaṃ patto,
sabbakāmasamiddhimā;
Vāṇijehi samakkhātaṃ,
buddhuppādamahaṃ suṇiṃ.
‘Buddho loke samuppanno,
asamo ekapuggalo;
So pakāseti saddhammaṃ,
amataṃ sukhamuttamaṃ.
Suyuttā tassa sissā ca,
sumuttā ca anāsavā’;
Sutvā nesaṃ suvacanaṃ,
sakkaritvāna vāṇije.
Pahāya rajjaṃ sāmacco,
nikkhamiṃ buddhamāmako;
Nadiṃ disvā mahācandaṃ,
pūritaṃ samatittikaṃ.
Appatiṭṭhaṃ anālambaṃ,
duttaraṃ sīghavāhiniṃ;
Guṇaṃ saritvā buddhassa,
sotthinā samatikkamiṃ.
‘Bhavasotaṃ sace buddho,
tiṇṇo lokantagū vidū;
Etena saccavajjena,
gamanaṃ me samijjhatu.
Yadi santigamo maggo,
mokkho caccantikaṃ sukhaṃ;
Etena saccavajjena,
gamanaṃ me samijjhatu.
Saṃgho ce tiṇṇakantāro,
puññakkhetto anuttaro;
Etena saccavajjena,
gamanaṃ me samijjhatu’.
Saha kate saccavare,
maggā apagataṃ jalaṃ;
Tato sukhena uttiṇṇo,
nadītīre manorame.
Nisinnaṃ addasaṃ buddhaṃ,
udentaṃva pabhaṅkaraṃ;
Jalantaṃ hemaselaṃva,
dīparukkhaṃva jotitaṃ.
Sasiṃva tārāsahitaṃ,
sāvakehi purakkhataṃ;
Vāsavaṃ viya vassantaṃ,
desanājaladantaraṃ.
Vanditvāna sahāmacco,
ekamantamupāvisiṃ;
Tato no āsayaṃ ñatvā,
buddho dhammamadesayi.
Sutvāna dhammaṃ vimalaṃ,
avocumha mayaṃ jinaṃ;
‘Pabbājehi mahāvīra,
nibbindāmha mayaṃ bhave’.
‘Svākkhāto bhikkhave dhammo,
dukkhantakaraṇāya vo;
Caratha brahmacariyaṃ’,
iccāha munisattamo.
Saha vācāya sabbepi,
bhikkhuvesadharā mayaṃ;
Ahumha upasampannā,
sotāpannā ca sāsane.
Tato jetavanaṃ gantvā,
anusāsi vināyako;
Anusiṭṭho jinenāhaṃ,
arahattamapāpuṇiṃ.
Tato bhikkhusahassāni,
anusāsimahaṃ tadā;
Mamānusāsanakarā,
tepi āsuṃ anāsavā.
Jino tasmiṃ guṇe tuṭṭho,
etadagge ṭhapesi maṃ;
Bhikkhuovādakānaggo,
kappinoti mahājane.
Satasahasse kataṃ kammaṃ,
phalaṃ dassesi me idha;
Pamutto saravegova,
kilese jhāpayiṃ mama.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mahākappino thero imā gāthāyo abhāsitthāti.
Mahākappinattherassāpadānaṃ tatiyaṃ.