Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena ācariyā antevāsikesu na sammā vattanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma ācariyā antevāsikesu na sammā vattissantī”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi—
“saccaṃ kira, bhikkhave, ācariyā antevāsikesu na sammā vattantī”ti?
“Saccaṃ, bhagavā”ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“Tena hi, bhikkhave, ācariyānaṃ antevāsikesu vattaṃ paññapessāmi yathā ācariyehi antevāsikesu sammā vattitabbaṃ. Ācariyena, bhikkhave, antevāsikamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā—
Ācariyena, bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo, ussukkaṃ vā kātabbaṃ— kinti nu kho antevāsikassa patto uppajjiyethāti. Sace ācariyassa cīvaraṃ hoti, antevāsikassa cīvaraṃ na hoti, ācariyena antevāsikassa cīvaraṃ dātabbaṃ, ussukkaṃ vā kātabbaṃ— kinti nu kho antevāsikassa cīvaraṃ uppajjiyethāti. Sace ācariyassa parikkhāro hoti, antevāsikassa parikkhāro na hoti, ācariyena antevāsikassa parikkhāro dātabbo, ussukkaṃ vā kātabbaṃ— kinti nu kho antevāsikassa parikkhāro uppajjiyethāti.
Sace antevāsiko gilāno hoti, kālasseva uṭṭhāya dantakaṭṭhaṃ dātabbaṃ, mukhodakaṃ dātabbaṃ, āsanaṃ paññapetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāguṃ pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā paṭisāmetabbaṃ. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.
Sace antevāsiko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ, paṭinivāsanaṃ paṭiggahetabbaṃ, kāyabandhanaṃ dātabbaṃ, saguṇaṃ katvā saṅghāṭiyo dātabbā, dhovitvā patto sodako dātabbo.
Ettāvatā nivattissatīti āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, paṭinivāsanaṃ dātabbaṃ, nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ, na ca uṇhe cīvaraṃ nidahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussāretvā cīvaraṃ saṅgharitabbaṃ— mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṃ kātabbaṃ.
Sace piṇḍapāto hoti, antevāsiko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Antevāsiko pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ appaṭighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo, na ca uṇhe patto nidahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena…pe… cīvaraṃ nikkhipantena…pe… pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ. Antevāsikamhi uṭṭhite āsanaṃ uddharitabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.
Sace antevāsiko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.
Sace antevāsiko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Jantāghare antevāsikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.
Udakepi antevāsikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ, nivāsanaṃ dātabbaṃ, saṅghāṭi dātabbā, jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, antevāsiko pānīyena pucchitabbo.
Yasmiṃ vihāre antevāsiko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ…pe… ācamanakumbhiyā udakaṃ na hoti, ācamanakumbhiyā udakaṃ āsiñcitabbaṃ.
Sace antevāsikassa anabhirati uppannā hoti, ācariyena vūpakāsetabbo, vūpakāsāpetabbo, dhammakathā vāssa kātabbā. Sace antevāsikassa kukkuccaṃ uppannaṃ hoti, ācariyena vinodetabbaṃ, vinodāpetabbaṃ, dhammakathā vāssa kātabbā. Sace antevāsikassa diṭṭhigataṃ uppannaṃ hoti, ācariyena vivecetabbaṃ, vivecāpetabbaṃ, dhammakathā vāssa kātabbā. Sace antevāsiko garudhammaṃ ajjhāpanno hoti, parivāsāraho, ācariyena ussukkaṃ kātabbaṃ— kinti nu kho saṃgho antevāsikassa parivāsaṃ dadeyyāti. Sace antevāsiko mūlāyapaṭikassanāraho hoti, ācariyena ussukkaṃ kātabbaṃ— kinti nu kho saṃgho antevāsikaṃ mūlāya paṭikasseyyāti. Sace antevāsiko mānattāraho hoti, ācariyena ussukkaṃ kātabbaṃ— kinti nu kho saṃgho antevāsikassa mānattaṃ dadeyyāti. Sace antevāsiko abbhānāraho hoti, ācariyena ussukkaṃ kātabbaṃ— kinti nu kho saṃgho antevāsikaṃ abbheyyāti. Sace saṃgho antevāsikassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ— kinti nu kho saṃgho antevāsikassa kammaṃ na kareyya, lahukāya vā pariṇāmeyyāti. Kataṃ vā panassa hoti, saṃghena kammaṃ, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ— kinti nu kho antevāsiko sammā vatteyya, lomaṃ pāteyya, netthāraṃ vatteyya, saṃgho taṃ kammaṃ paṭippassambheyyāti.
Sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti, ācariyena ācikkhitabbaṃ— evaṃ dhoveyyāsīti, ussukkaṃ vā kātabbaṃ— kinti nu kho antevāsikassa cīvaraṃ dhoviyethāti. Sace antevāsikassa cīvaraṃ kātabbaṃ hoti, ācariyena ācikkhitabbaṃ— evaṃ kareyyāsīti, ussukkaṃ vā kātabbaṃ— kinti nu kho antevāsikassa cīvaraṃ kariyethāti. Sace antevāsikassa rajanaṃ pacitabbaṃ hoti, ācariyena ācikkhitabbaṃ— evaṃ paceyyāsīti, ussukkaṃ vā kātabbaṃ— kinti nu kho antevāsikassa rajanaṃ paciyethāti. Sace antevāsikassa cīvaraṃ rajitabbaṃ hoti, ācariyena ācikkhitabbaṃ— evaṃ rajeyyāsīti, ussukkaṃ vā kātabbaṃ— kinti nu kho antevāsikassa cīvaraṃ rajiyethāti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajitabbaṃ. Na ca acchinne theve pakkamitabbaṃ. Sace antevāsiko gilāno hoti, yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Idaṃ kho, bhikkhave, ācariyānaṃ antevāsikesu vattaṃ yathā ācariyehi antevāsikesu sammā vattitabban”ti.
Vattakkhandhako aṭṭhamo.
Imamhi khandhake vatthū ekūnavīsati, vattā cuddasa.
Tassuddānaṃ
Saupāhanā chattā ca,
oguṇṭhi sīsaṃ pānīyaṃ;
Nābhivāde na pucchanti,
ahi ujjhanti pesalā.
Omuñci chattaṃ khandhe ca,
atarañca paṭikkamaṃ;
Pattacīvaraṃ nikkhipā,
patirūpañca pucchitā.
Āsiñceyya dhovitena,
sukkhenallenupāhanā;
Vuḍḍho navako puccheyya,
ajjhāvuṭṭhañca gocarā.
Sekkhā vaccā pānī pari,
kattaraṃ katikaṃ tato;
Kālaṃ muhuttaṃ uklāpo,
bhūmattharaṇaṃ nīhare.
Paṭipādo bhisibibbo,
mañcapīṭhañca mallakaṃ;
Apassenullokakaṇṇā,
gerukā kāḷa akatā.
Saṅkārañca bhūmattharaṇaṃ,
paṭipādakaṃ mañcapīṭhaṃ;
Bhisi nisīdanampi,
mallakaṃ apassena ca.
Pattacīvaraṃ bhūmi ca,
pārantaṃ orato bhogaṃ;
Puratthimā pacchimā ca,
uttarā atha dakkhiṇā.
Sītuṇhe ca divārattiṃ,
pariveṇañca koṭṭhako;
Upaṭṭhānaggi sālā ca,
vattaṃ vaccakuṭīsu ca.
Pānī paribhojaniyā,
kumbhi ācamanesu ca;
Anopamena paññattaṃ,
vattaṃ āgantukehime.
Nevāsanaṃ na udakaṃ,
na paccu na ca pāniyaṃ;
Nābhivāde na paññape,
ujjhāyanti ca pesalā.
Vuḍḍhāsanañca udakaṃ,
paccuggantvā ca pāniyaṃ;
Upāhane ekamantaṃ,
abhivāde ca paññape.
Vutthaṃ gocarasekkho ca,
ṭhānaṃ pāniyabhojanaṃ;
Kattaraṃ katikaṃ kālaṃ,
navakassa nisinnake.
Abhivādaye ācikkhe,
yathā heṭṭhā tathā naye;
Niddiṭṭhaṃ satthavāhena,
vattaṃ āvāsikehime.
Gamikā dārumatti ca,
vivaritvā na pucchiya;
Nassanti ca aguttañca,
ujjhāyanti ca pesalā.
Paṭisāmetvā thaketvā,
āpucchitvāva pakkame;
Bhikkhu vā sāmaṇero vā,
ārāmiko upāsako.
Pāsāṇakesu ca puñjaṃ,
paṭisāme thakeyya ca;
Sace ussahati ussukkaṃ,
anovasse tatheva ca.
Sabbo ovassati gāmaṃ,
ajjhokāse tatheva ca;
Appevaṅgāni seseyyuṃ,
vattaṃ gamikabhikkhunā.
Nānumodanti therena,
ohāya catupañcahi;
Vaccito mucchito āsi,
vattānumodanesume.
Chabbaggiyā dunnivatthā,
athopi ca duppārutā;
Anākappā ca vokkamma,
there anupakhajjane.
Nave bhikkhū ca saṅghāṭi,
ujjhāyanti ca pesalā;
Timaṇḍalaṃ nivāsetvā,
kāyasaguṇagaṇṭhikā.
Na vokkamma paṭicchannaṃ,
susaṃvutokkhittacakkhu;
Ukkhittojjagghikāsaddo,
tayo ceva pacālanā.
Khambhoguṇṭhiukkuṭikā,
paṭicchannaṃ susaṃvuto;
Okkhittukkhittaujjagghi,
appasaddo tayo calā.
Khambhoguṇṭhipallatthi ca,
anupakhajja nāsane;
Ottharitvāna udake,
nīcaṃ katvāna siñciyā.
Paṭi sāmantā saṅghāṭi,
odane ca paṭiggahe;
Sūpaṃ uttaribhaṅgena,
sabbesaṃ samatitthi ca.
Sakkaccaṃ pattasaññī ca,
sapadānañca sūpakaṃ;
Na thūpato paṭicchāde,
viññattujjhānasaññinā.
Mahantamaṇḍaladvāraṃ,
sabbahattho na byāhare;
Ukkhepo chedanāgaṇḍa,
dhunaṃ sitthāvakārakaṃ.
Jivhānicchārakañceva,
capucapu surusuru;
Hatthapattoṭṭhanillehaṃ,
sāmisena paṭiggahe.
Yāva na sabbe udake,
nīcaṃ katvāna siñciyaṃ;
Paṭi sāmantā saṅghāṭi,
nīcaṃ katvā chamāya ca.
Sasitthakaṃ nivattante,
suppaṭicchannamukkuṭi;
Dhammarājena paññattaṃ,
idaṃ bhattaggavattanaṃ.
Dunnivatthā anākappā,
asallakkhetvā ca sahasā;
Dūre acca ciraṃ lahuṃ,
tatheva piṇḍacāriko.
Paṭicchannova gaccheyya,
susaṃvutokkhittacakkhu;
Ukkhittojjagghikāsaddo,
tayo ceva pacālanā.
Khambhoguṇṭhiukkuṭikā,
sallakkhetvā ca sahasā;
Dūre acca ciraṃ lahuṃ,
āsanakaṃ kaṭacchukā.
Bhājanaṃ vā ṭhapeti ca,
uccāretvā paṇāmetvā;
Paṭiggahe na ulloke,
sūpesupi tatheva taṃ.
Bhikkhu saṅghāṭiyā chāde,
paṭicchanneva gacchiyaṃ;
Saṃvutokkhittacakkhu ca,
ukkhittojjagghikāya ca;
Appasaddo tayo cālā,
khambhoguṇṭhikaukkuṭi.
Paṭhamāsanavakkāra,
pāniyaṃ paribhojanī;
Pacchākaṅkhati bhuñjeyya,
opilāpeyya uddhare.
Paṭisāmeyya sammajje,
rittaṃ tucchaṃ upaṭṭhape;
Hatthavikāre bhindeyya,
vattidaṃ piṇḍacārike.
Pānī pari aggiraṇi,
nakkhattadisacorā ca;
Sabbaṃ natthīti koṭṭetvā,
pattaṃse cīvaraṃ tato.
Idāni aṃse laggetvā,
timaṇḍalaṃ parimaṇḍalaṃ;
Yathā piṇḍacārivattaṃ,
naye āraññakesupi.
Pattaṃse cīvaraṃ sīse,
ārohitvā ca pāniyaṃ;
Paribhojaniyaṃ aggi,
araṇī cāpi kattaraṃ.
Nakkhattaṃ sappadesaṃ vā,
disāpi kusalo bhave;
Sattuttamena paññattaṃ,
vattaṃ āraññakesume.
Ajjhokāse okiriṃsu,
ujjhāyanti ca pesalā;
Sace vihāro uklāpo,
paṭhamaṃ pattacīvaraṃ.
Bhisibibbohanaṃ mañcaṃ,
pīṭhañca kheḷamallakaṃ;
Apassenullokakaṇṇā,
gerukā kāḷa akatā.
Saṅkāraṃ bhikkhusāmantā,
senāvihārapāniyaṃ;
Paribhojanasāmantā,
paṭivāte ca aṅgaṇe.
Adhovāte attharaṇaṃ,
paṭipādakamañco ca;
Pīṭhaṃ bhisi nisīdanaṃ,
mallakaṃ apassena ca.
Pattacīvaraṃ bhūmi ca,
pārantaṃ orato bhogaṃ;
Puratthimā ca pacchimā,
uttarā atha dakkhiṇā.
Sītuṇhe ca divā rattiṃ,
pariveṇañca koṭṭhako;
Upaṭṭhānaggisālā ca,
vaccakuṭī ca pāniyaṃ.
Ācamanakumbhi vuḍḍhe ca,
uddesapucchanā sajjhā;
Dhammo padīpaṃ vijjhāpe,
na vivare napi thake.
Yena vuḍḍho parivatti,
kaṇṇenapi na ghaṭṭaye;
Paññapesi mahāvīro,
vattaṃ senāsanesu taṃ.
Nivāriyamānā dvāraṃ,
mucchitujjhanti pesalā;
Chārikaṃ chaḍḍaye jantā,
paribhaṇḍaṃ tatheva ca.
Pariveṇaṃ koṭṭhako sālā,
cuṇṇamattikadoṇikā;
Mukhaṃ purato na there,
na nave ussahati sace.
Purato uparimaggo,
cikkhallaṃ matti pīṭhakaṃ;
Vijjhāpetvā thaketvā ca,
vattaṃ jantāgharesume.
Nācameti yathāvuḍḍhaṃ,
paṭipāṭi ca sahasā;
Ubbhaji nitthuno kaṭṭhaṃ,
vaccaṃ passāva kheḷakaṃ.
Pharusā kūpa sahasā,
ubbhaji capu sesena;
Bahi anto ca ukkāse,
rajju ataramānañca.
Sahasā ubbhaji ṭhite,
nitthune kaṭṭha vaccañca;
Passāva kheḷa pharusā,
kūpañca vaccapāduke.
Nātisahasā ubbhaji,
pādukāya capucapu;
Na sesaye paṭicchāde,
uhatapidharena ca.
Vaccakuṭī paribhaṇḍaṃ,
pariveṇañca koṭṭhako;
Ācamane ca udakaṃ,
vattaṃ vaccakuṭīsume.
Upāhanā dantakaṭṭhaṃ,
mukhodakañca āsanaṃ;
Yāgu udakaṃ dhovitvā,
uddhāruklāpa gāma ca.
Nivāsanā kāyabandhā,
saguṇaṃ pattasodakaṃ;
Pacchā timaṇḍalo ceva,
parimaṇḍala bandhanaṃ.
Saguṇaṃ dhovitvā pacchā,
nātidūre paṭiggahe;
Bhaṇamānassa āpatti,
paṭhamāgantvāna āsanaṃ.
Udakaṃ pīṭhakathali,
paccuggantvā nivāsanaṃ;
Otāpe nidahi bhaṅgo,
obhoge bhuñjitu name.
Pānīyaṃ udakaṃ nīcaṃ,
muhuttaṃ na ca nidahe;
Pattacīvaraṃ bhūmi ca,
pārantaṃ orato bhogaṃ.
Uddhare paṭisāme ca,
uklāpo ca nahāyituṃ;
Sītaṃ uṇhaṃ jantāgharaṃ,
cuṇṇaṃ mattika piṭṭhito.
Pīṭhañca cīvaraṃ cuṇṇaṃ,
mattikussahati mukhaṃ;
Purato there nave ca,
parikammañca nikkhame.
Purato udake nhāte,
nivāsetvā upajjhāyaṃ;
Nivāsanañca saṅghāṭi,
pīṭhakaṃ āsanena ca.
Pādo pīṭhaṃ kathaliñca,
pānīyuddesapucchanā;
Uklāpaṃ susodheyya,
paṭhamaṃ pattacīvaraṃ.
Nisīdanapaccattharaṇaṃ,
bhisi bibbohanāni ca;
Mañco pīṭhaṃ paṭipādaṃ,
mallakaṃ apassena ca.
Bhūma santāna āloka,
gerukā kāḷa akatā;
Bhūmattharapaṭipādā,
mañco pīṭhaṃ bibbohanaṃ.
Nisīdattharaṇaṃ kheḷa,
apasse pattacīvaraṃ;
Puratthimā pacchimā ca,
uttarā atha dakkhiṇā.
Sītuṇhañca divā rattiṃ,
pariveṇañca koṭṭhako;
Upaṭṭhānaggisālā ca,
vaccapāniyabhojanī.
Ācamaṃ anabhirati,
kukkuccaṃ diṭṭhi ca garu;
Mūlamānattaabbhānaṃ,
tajjanīyaṃ niyassakaṃ.
Pabbāja paṭisāraṇī,
ukkhepañca kataṃ yadi;
Dhove kātabbaṃ rajañca,
raje samparivattakaṃ.
Pattañca cīvarañcāpi,
parikkhārañca chedanaṃ;
Parikammaṃ veyyāvaccaṃ,
pacchā piṇḍaṃ pavisanaṃ.
Na susānaṃ disā ceva,
yāvajīvaṃ upaṭṭhahe;
Saddhivihārikenetaṃ,
vattupajjhāyakesume.
Ovādasāsanuddesā,
pucchā pattañca cīvaraṃ;
Parikkhāro gilāno ca,
na pacchāsamaṇo bhave.
Upajjhāyesu ye vattā,
evaṃ ācariyesupi;
Saddhivihārike vattā,
tatheva antevāsike.
Āgantukesu ye vattā,
puna āvāsikesu ca;
Gamikānumodanikā,
bhattagge piṇḍacārike.
Āraññakesu yaṃ vattaṃ,
yañca senāsanesupi;
Jantāghare vaccakuṭī,
upajjhā saddhivihārike.
Ācariyesu yaṃ vattaṃ,
tatheva antevāsike;
Ekūnavīsati vatthū,
vattā cuddasa khandhake.
Vattaṃ aparipūrento,
na sīlaṃ paripūrati;
Asuddhasīlo duppañño,
cittekaggaṃ na vindati.
Vikkhittacittonekaggo,
sammā dhammaṃ na passati;
Apassamāno saddhammaṃ,
dukkhā na parimuccati.
Yaṃ vattaṃ paripūrento,
sīlampi paripūrati;
Visuddhasīlo sappañño,
cittekaggampi vindati.
Avikkhittacitto ekaggo,
sammā dhammaṃ vipassati;
Sampassamāno saddhammaṃ,
dukkhā so parimuccati.
Tasmā hi vattaṃ pūreyya,
jinaputto vicakkhaṇo;
Ovādaṃ buddhaseṭṭhassa,
tato nibbānamehitīti.
Vattakkhandhako niṭṭhito.