Comments
Loading Comment Form...
Loading Comment Form...
Sañcicca pāṇaṃ jīvitā voropento kati āpattiyo āpajjati? Sañcicca pāṇaṃ jīvitā voropento catasso āpattiyo āpajjati. Anodissa opātaṃ khaṇati—
“yo koci papatitvā marissatī”ti, āpatti dukkaṭassa; manusso tasmiṃ papatitvā marati, āpatti pārājikassa; yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatitvā marati, āpatti thullaccayassa; tiracchānagato tasmiṃ papatitvā marati, āpatti pācittiyassa— sañcicca pāṇaṃ jīvitā voropento imā catasso āpattiyo āpajjati.
Jānaṃ sappāṇakaṃ udakaṃ paribhuñjanto dve āpattiyo āpajjati. Paribhuñjati, payoge dukkaṭaṃ; paribhutte āpatti pācittiyassa.
Jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭento dve āpattiyo āpajjati. Ukkoṭeti, payoge dukkaṭaṃ; ukkoṭite āpatti pācittiyassa.
Bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādento ekaṃ āpattiṃ āpajjati, pācittiyaṃ.
Jānaṃ ūnavīsativassaṃ puggalaṃ upasampādento dve āpattiyo āpajjati. Upasampādeti, payoge dukkaṭaṃ; upasampādite āpatti pācittiyassa.
Jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne āpatti pācittiyassa.
Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne āpatti pācittiyassa.
Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto dve āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; kammavācāpariyosāne āpatti pācittiyassa.
Jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjanto dve āpattiyo āpajjati. Sambhuñjati, payoge dukkaṭaṃ; sambhutte āpatti pācittiyassa.
Jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpento dve āpattiyo āpajjati. Upalāpeti, payoge dukkaṭaṃ; upalāpite āpatti pācittiyassa.
Sappāṇakavaggo sattamo.