Comments
Loading Comment Form...
Loading Comment Form...
“Nagare candavatiyā,
bhatako āsahaṃ tadā;
Parakammāyane yutto,
pabbajjaṃ na labhāmahaṃ.
Mahandhakārapihitā,
tividhaggīhi ḍayhare;
Kena nu kho upāyena,
visaṃyutto bhave ahaṃ.
Deyyadhammo ca me natthi,
varāko bhatako ahaṃ;
Yannūnāhaṃ pañcasīlaṃ,
rakkheyyaṃ paripūrayaṃ.
Anomadassissa munino,
nisabho nāma sāvako;
Tamahaṃ upasaṅkamma,
pañcasikkhāpadaggahiṃ.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā pañcasīlāni,
paripuṇṇāni gopayiṃ.
Maccukāle ca sampatte,
devā assāsayanti maṃ;
‘Ratho sahassayutto te,
mārisāyaṃ upaṭṭhito’.
Vattante carime citte,
mama sīlaṃ anussariṃ;
Tena kammena sukatena,
tāvatiṃsaṃ agacchahaṃ.
Tiṃsakkhattuñca devindo,
devarajjamakārayiṃ;
Dibbasukhaṃ anubhaviṃ,
accharāhi purakkhato.
Pañcasattatikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Devalokā cavitvāna,
sukkamūlena codito;
Pure vesāliyaṃ jāto,
mahāsāle suaḍḍhake.
Vassūpanāyike kāle,
dippante jinasāsane;
Mātā ca me pitā ceva,
pañcasikkhāpadaggahuṃ.
Saha sutvānahaṃ sīlaṃ,
mama sīlaṃ anussariṃ;
Ekāsane nisīditvā,
arahattamapāpuṇiṃ.
Jātiyā pañcavassena,
arahattamapāpuṇiṃ;
Upasampādayi buddho,
guṇamaññāya cakkhumā.
Paripuṇṇāni gopetvā,
pañcasikkhāpadānahaṃ;
Aparimeyye ito kappe,
vinipātaṃ na gacchahaṃ.
Svāhaṃ yasamanubhaviṃ,
tesaṃ sīlāna vāhasā;
Kappakoṭimpi kittento,
kittaye ekadesakaṃ.
Pañca sīlāni gopetvā,
tayo hetū labhāmahaṃ;
Dīghāyuko mahābhogo,
tikkhapañño bhavāmahaṃ.
Saṅkittento ca sabbesaṃ,
adhimattañca porisaṃ;
Bhavābhave saṃsaritvā,
ete ṭhāne labhāmahaṃ.
Aparimeyyasīlesu,
vattantā jinasāvakā;
Bhavesu yadi rajjeyyuṃ,
vipāko kīdiso bhave.
Suciṇṇaṃ me pañcasīlaṃ,
bhatakena tapassinā;
Tena sīlenahaṃ ajja,
mocayiṃ sabbabandhanā.
Aparimeyye ito kappe,
pañca sīlāni gopayiṃ;
Duggatiṃ nābhijānāmi,
pañcasīlānidaṃ phalaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo abhāsitthāti.
Pañcasīlasamādāniyattherassāpadānaṃ catutthaṃ.